पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१०३ ऋग्वेद सभाध्ये द्वि॒पम् । वसा॑नः । य॒ज॒त । दि॒वि॒ऽस्पृश॑म् । अ॒न्तरि॑क्षऽप्राः । भुव॑नेषु । अपि॑तः । स्व॑ः । ज॒ज्ञानः । नभ॑सा । अ॒भि । अमीत् । प्र॒नम् । अ॒स्य॒ । पि॒तर॑म् | आ । वि॒वास॒ति ॥१४॥ वेङ्कट० कवचम् अच्छादयन् तेजसा दिवः स्प्रटारम्' यष्टव्यः अन्तरिक्षस्य पूरयिता उदकेषु अर्पितः उदकम् अनयन् नमसा अभि क्रामति । प्रलम् च अस्य उदकस्य पितरम् इन्द्रम् परिचरति इविर्भूतः ॥ १४ ॥ सो अ॑स्य वि॒शे महि॒ शर्म॑ यन्ति॒ यो अ॑स्य॒ धाम॑ प्रथमं व्या॑न॒शे । प॒दं यद॑स्य पर॒मे व्यो॑म॒न्यतो विश्वा॑ अ॒भि सं यति सं॒यत॑ः ।। १५ ।। सः । अ॒स्य॒ । वि॒शे । महि॑ । शर्म॑ । य॒च्छ॑ते॒ । यः । अ॒स्य॒ । धाम॑ । प्रथ॒मम् । वि॒ऽआ॒न॒शे । प॒दम् । यत् । अ॒स्य॒ । पर॒मे । विऽओमन । अत॑ः । विश्वा॑ः । अ॒भि । सम् । य॒ति॒ । स॒मूऽयत॑ः ॥ घेङ्कट० *सः सोमः अस्य इन्द्रस्य निवेशार्थी' महत् सुखम् प्रयच्छति यः अस्य धाम प्रथमम् न्याप्नोति । पदम् यत् अस्य सोमस्य परमे व्योनि ततः स्थानात् सोऽयं सर्वांन् समामाम् अभि सम् गच्छति ॥ १५ ॥ " इति सप्तमाष्टके तृतीयाध्याये चतुर्दशो वर्गः ॥ प्रो अ॑यामि॒दिन्द॒रिन्द्र॑स्य निष्कृतं सखा सख्युर्नभ मि॑िनाति स॒गिर॑म् । मये॑इव युव॒तिभिः॒ सम॑र्पति॒ सोम॑ः क॒लशे॑ श॒तया॑म्ना प॒था ॥ १६ ॥ [ अ७, अई, व १४. प्नो इति॑ । अ॒या॒ास॒ीत् । इन्दु॑ः । इन्द्र॑स्य । नि॒ऽकृ॒तम् । सखा॑ ॥ सख्यु॑ः । न । प्र | मि॒िनाति॒ । स॒म्ऽगिर॑म् । मये॑ऽइव । यु॒व॒तिऽभिः॑ । सम् । अर्प॑ति॒ । सोम॑ः । क॒लशे॑ । श॒तऽयम्ना । प॒था ! १६ ॥ पेङ्कट० प्रगति इन्दुः इन्द्रस्य स्थानम् | सखा सख्युः इन्द्रस्य न प्र हिनस्ति सहिरम् 'डदरम् (मर्यः' इव युवतिभिः सम् गच्छते सोमः " कलश शसयानेन" मार्गेण पवमानेन" कैरिति ॥ १६ ॥ प्रचो॒ो धियो॑ मन्द्र्युवो॑ विप॒न्युव॑ः पन॒स्यु॒वः॑ः सं॒वस॑नेष्चक्रमुः । सोमे॑ मनी॒पा अ॒भ्य॑नूप॒त॒ स्तुभोऽभि धे॒नः पय॑सेमशिश्रयुः ॥ १७ १. मूको, सोमस्य सोमसेन्द्र वि प्र । यः॒ः । धिये॑ । म॒न्द्र॒ऽयुवै: । त्रि॒ष॒न्यु | प॒न॒स्युः । स॒मूऽवस॑ने॑षु । अ॒क्रम॒ः । सोम॑म् । म॒नी॒षाः । अ॒भि । अ॒नूप॒त॒ | स्तुम॑ः । अ॒भि । धे॒नवः॑ः । पय॑सा । इ॒म् । अनि॒श्च॒युः ॥१७॥ ८. सोमं बि. ९. रि वि. ३. भूत वि. ४४. सोमस्य सोमस्येन्द्रस्य वि ५. लुटितम् वि म. नास्ति विका?, उदरमय्य वि . विभः प्रयच्छन्ति वि. ११ घाने नि म', ६. १९. उदमध्ये वि १२. पवमान वि म ७-७. मास्ति मूको. 1० सोम विका