पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाम्ये [ अ५, अ ३, व १२, मदि घेङ्कट० उभयत इतनामुतश्च पवमानस्य रश्मय निश्चलस्य सत परि गच्छन्ति प्रशापका अयम् पवित्र मृज्यते हरितवर्ण । सोऽय सदनशील नि सीदति स्थानेषु ॥ ६ ॥ य॒ज्ञस्य॑ के॒तुः प॑र॒ते स्नध्व॒रः सोमो॑ दे॒राना॒मुप॑ याति निष्कृतम् । स॒हस्र॑धार॒ परि॒ कोश॑मर्पति॒ वृपा॑ प॒नत्र॒मत्ये॑ति॒ रोरु॑वत् ॥ ७ ॥ य॒ज्ञस्य॑ । के॒तु । प॒वते॒ । सु॒ऽअ॒घर । सोम॑ दे॒वाना॑म् | उप । याति॒ । नि॒ ऽमृ॒तम् । स॒हस्र॑ऽधार । परि । कोश॑म् । अ॒प॑ति॒ । वृषा॑ । प॒निन॑म् । अति॑ | ए॒ति॒ | रोरु॑चत् ॥ ७ ॥ । । चेङ्कट० यज्ञस्य कतुभूत पचते सुयश सोम देवानाम् उ१९ गच्छति स्थानम् | सहस्रधार परि गच्छति कोशम् प्रति । वृषा पविनम् अति गच्छति शब्द कुर्वन् ॥ ७ ॥ राजा॑ समु॒द्रं न॒द्यो॑ वि गा॑हते॒ऽपाम॒मं स॑चते॒ सिन्ध॑षु श्रि॒तः । अध्य॑स्थात् सा पन॑मानो अ॒व्यय॒ नामा॑पृथि॒व्या घरुण महो दि॒वः ॥ ८ ॥ राजा॑ । स॒मु॒द्रम् | न॒ये॑ ।। गा॒ाहते । अ॒पाम् । ऊर्मिम् । सच॒ते । सिमु॑षु । श्रु॒त । । अधि॑ । अ॒स्था॒ात् । सानु॑ । पत्र॑मान | अ॒व्यय॑म् | नामा॑ । पृथि॒व्या | ध॒स् । दि॒व ॥ घेङ्कट० राना अन्तरिक्षम्, उदकानि च विगाहते । अपाम् ऊर्मिम् सेवते सिन्धुषु निषण्ण । सोऽयम् अधि तिष्ठति अविमयम् समुच्छित पवित्रम् पृथिव्या नाभौ धती महत्या दिव ॥८॥ । दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रद॒द् द्यौश्च॒ यस्य॑ पृथि॒नी च॒ धर्म॑भिः । इन्द्र॑स्य स॒ख्य प॑ते वि॒नवि॑द॒त् सोम॑ः पुना॒नः क॒लशैषु सीदति ॥ ९ ॥ दि॒ष । न । सानु॑ । रतनय॑न् । अ॒चि॒द॒त् । थौ । च॒ | यस्य॑ । पृ॑थि॒वी । च॒ । धर्म॑ऽभि । इन्द्र॑स्य । स॒ख्यम् । प॒य॒ते । नि॒नेनँदत् । सोम॑ । पुनान | कुलशेषु | सीदति ॥ ९ ॥ येङ्कट० दिव इव समुच्छ्रित स्थान मेघाधिष्ठितम् स्वनित शब्द कुन् ऋन्दति । यात्रावृथिव्यौ यस्थ धर्ममि धायेंस इद्रस्य सरयम् विशेषेण विन्दन् पर्वते । सोम पूयमान कलशषु सोदति ॥ ९ ॥ ज्योति॑र्य॒ज्ञस्य॑ पते॒ मधु॑ प्रि॒यं पि॒ता दे॒वाना॑ जनि॒ता वि॒भुव॑सुः । दधा॑ति॒ रत्ने॑ स्व॒धयो॑रपी॒च्यं॑ म॒दिन्त॑मो मत्स॒र इ॑न्द्रयो रसः॑ ॥ १० ॥ । ज्योति॑ । य॒ज्ञस्य॑ । पते॒ । मधु॑ । प्रि॒यम् । पिता | दे॒वाना॑म् | ज॒नि॒ता । नि॒भुऽव॑स् । दधा॑ति। रत्न॑म् । स्व॒धयो॑ । अ॒पी॒च्य॑म् । म॒दिन्ऽन॑म । म॒त्स॒र | इ॒द्रय | रस॑ ॥ १० ॥ १ सदू विम २ अविवि भ १ “घाथितिधि मूफो.