पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ य ७, अ ३, व १ चक्रिर्दे॒वः प॑यते॒ कृत्व्यो॒ रसो॑ म॒हाँ अन्धो वरु॑णो हुरुग्य॒ते । असा॑नि मि॒त्रो वृ॒जने॑षु॒ य॒ज्ञियोऽत्यो॒ न य॒थे वृ॑प॒युः कनि॑क्रदत् ॥ ५ ॥ चक्र॑ । दि॒व । प॒ते॒ । कृ॒व्य॑ । रसे । म॒हान् | अद॑ब्ध | वरु॑ण । हुरुन् । य॒ते । असा॑चि । मि॒त्र । वृ॒जने॑षु । य॒ज्ञिय॑ । अय॑ ।। यु॒थे । | कत् ॥ ५ ॥ बेङ्कट० कर्ता कामान् दिव पवते कर्मण्य रस महान् असित वारक. कुटिलम् गच्छते जनाय अभिपुत मिनभूत उपद्रवेषु यष्टव्य लश्व इव यडयायूथे वृषभ शब्द फुझिति ॥ ५ ॥ इति ससमाष्टके तृतीयाध्याये द्वितीय वर्ग ॥ ३०८४ [७८ ] कविभीगेच ऋषि | पवमान सोमो देवता। जगतो छन्दः । प्र राजा वाचै जनप॑न्नसिष्यद्पो वसा॑नो अ॒भि गा ईयक्षति | गृ॒भ्णाति॑ रि॒त्रमवरस्य॒ तान्या॑ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृतम् ॥ १ ॥ न । राजा॑ । वाच॑म् । ज॒नय॑न् । अ॒सि॒स्य॒द॒त् । अ॒प । बसन | अ॒भि । गा । इयक्षति॒ । गृ॒म्णाति॑ । रि॒प्रम् । अरि॑ । अ॒स्य | तान् । सु॒द्ध । दे॒वाना॑म् । उप॑ । य॒ाति॒ । नि॒ ऽकृ॒तम् ॥ घेङ्कट० प्र स्यन्दते राजा वाचम् जनयन् | घसतीवसे आच्छादयन् अभिगच्छति स्तुती । तस्यास्य अविमयन वस्त्रेण रिम् गृह्णाति पूयमानस्य तृणादिक निरणदि । अथ स शुद्ध देवानाम् उपगच्छति स्थानम् ॥ १ ॥ ४ इन्द्रा॑य सोम॒ परि॑ पिच्यसे॒ नृभि॑र्नृचक्ष क॒र्मिः क॒विर॑ज्यसे॒ वने॑ । पूर्वीर्हिते स्रुतयः सन्ति॒ यात॑ने स॒हस्र॑मश्च॒ा हर॑यश्चमूपः ॥ २ ॥ 1 इन्द्रा॑य । स॒ोम॒ । परि । मि॒ष्यसे | नृभि॑ | नृचक्ष । ऊ॒र्मि । वि । अ॒ज्यसे॒ । वने॑ । पु॒धो॑ । हि । ते॒ । सू॒तय॑ । सन्ति । यात॑वे । स॒हस्र॑म् । अश्वा॑ । हर॑य | च॒मु॒ऽसद॑ ॥ २ ॥ चेङ्कट० इन्द्राय सोम | परि सिच्यसे ऋत्विग्भि नृणा द्रष्टा | प्रेर्यमाण कवि प्रेयसे उदके। बह्नय हिते सुनय सन्नि यातुम् | राइस्रम् च अवा हरणकुशला चमसेषु सीदतस्तव सन्तीति ॥ २ ॥ समु॒द्रिय अप्स॒रसो॑ मनी॒ीपिण॒मासना अ॒न्तर॒भि सोम॑मक्षरन् । ता ई॑ हिन्यन्ति ह॒र्म्यस्य॑ स॒क्षणि॒ याच॑न्ते सु॒म्नं पत्र॑मान॒मवि॑तम् ॥ ३ ॥ १. बारक मूको. २. बडवायूचे अ, वडा ब्रि ५ मारित वि. ३३ नारित मुको, ४. स्तुति को.