पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७७, मे १ ] नवमं मण्डलम् यन्तु योजानां इन्द्रस्य चलकर पेट० अय प्रकर्पेण शब्दायते कलशे मधुरसः स्यन्दमान अन्यस्माद् अत्यन्तं वसा सोमो झोषधोपु गर्भम् आावपति सभ्यारय सत्यस्य अभि गच्छन्ति धारा. सुदोहा उदकस्य निर्गमयिभ्य शब्दायमाना, यथा पयसा युक्ता धेनव भागच्छन्ति ॥ १॥ R स पू॒र्ध्वः प॑ते॒ यं दि॒वस्परि॑ श्ये॒नो म॑ध॒ायदि॑पि॒तस्त॒रो रज॑ः । स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत् कृ॒शान॒ोरस्तु॒र्मन॒साह॑ वि॒भ्युपा॑ ॥ २ ॥ t स । पू॒र्व्य । पत्र॒ते । यम् । दि॒व । परि॑ | श्ये॒न । म॒या॒ायत् । इ॒पि॒त । ति॒र । रजे | स ।मध्ये॑ ।आ। यु॒व॒ते॒।वैरि॑जान | इत् | कुशान | अस्तु॒ | मन॑सा ।अह॑। वि॒भ्युषा॑ ॥ २ ॥ वेङ्कट० स प्रत्न क्षरति, यम् सोमं युरोकात् श्येन परि अमझात् मात्रा प्रेषित । तिर कुवँन् तृतीय लोकं इयेन मधूनि आ युवते पृथक्करोति दिव क्षेतु भीतेन एच मनसा सहेति ॥ २ ॥ चलनू कृशानो सोमपालरात् शराणां गोम॑ते धन्वन्तु । ते न॒ः पूर्वीस॒ उप॑रास॒ इन्द॑वो म॒हे वाजा॑य ई॒ह्म॒ण्या॑सो अ॒ह्यो॑ न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑नु॒तु॑ह॒विह॑विः ॥ ३ ॥ ते। न॒ । पूर्वीस । उप॑रास | इन्द॑न । म॒हे । वाजा॑य । ध॒न्य॒न्तु । गोऽम॑त । ईक्ष॒ण्या॑स । अ॒ह्य॑ । न । चार॑व 1 ब्रह्म॑ऽब्रह्म । ये | जुजुषु । ह॒वि ऽह॑नि ॥ ३ ॥ वेङ्कट० ते न महते पशुमते अाय निर्गच्छन्तु दर्शनीया इन्दव प्रत्ना प्रावभि सूयमाना स्त्रिय इव चारव । "यदि थाहननाद् ( तु या २,१७) इत्युत्तम् । आइन्ति हि स्त्री म । ये सर्व स्तोन सर्व च छवि सेनन्ते ॥ ३ ॥ समिति अ॒यं नो॑ वि॒द्वान् व॑नपद्वनुष्य॒त इन्दु॑ स॒त्राचा मन॑सा पुरुष्टुतः । इ॒नस्य॒ यः सद॑ने॒ गर्म॑माद॒धे गवा॑मुरु॒ब्जम॒भ्यर्प॑ति प्र॒जम् ॥ ४ ॥ 1 अ॒यम् । न॒ । वि॒द्वान् । व॒न॒यत् । व॒नुष्य॒त । इन्दु॑ । स॒र्चा | मन॑सा । पु॒रु॒ऽस्तुत । इ॒नस्ये॑ । य । सद॑न । गर्म॑म् । आ॒इद॒धे । गम् । उ॒रु॒जम् । अ॒भि । अषैति । व्र॒जम् ॥ ४ ॥ यहचता मनसा बहुभि वेङ्कट० अयम् अस्माक हन्तु विद्वान् हन्तुमिच्छत शत्रून् इन्दु अयम् ईश्वरस्या सदने थावासस्थाने कोषधीपु गर्भम् आाधत्ते पृथिव्यां वा सोऽय शत्रुभिरपहृतामा गवाम् उरण पयसो जनकम् यजम् अभि गच्छति साजिद्दीपुं ॥ ४ ॥ स्तुत, य 1 तस्य वि. २ सन्दोदा नं. राहनादित्युक्त वि, हि राइननादिस्युक्तं वि, उरूण. वि. ३०३. पवनामात्रा वि पयवारमात्रा अ नास्ति विम नास्ति अ ६ ४४. मिहि अरुण