पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदै सभाष्ये [थ ७, २ ३, व १. येट० इन्द्रस्य सोम ! पवमान धारया वधिप्यमाण जठरेषु आ विश। 'प्र पुत्र अस्माक द्यावापृथिष्यो यथा विद्यत् अभ्राणि दोधि । कर्मणा इदानीम् अस्माकम् उप कुरु बहूनि अन्नानि ॥ ३ ॥ विश्व॑स्य॒ राजा॑ पनते स्व॒र्दश॑ ऋ॒तस्य॑ वी॒ीतिमु॑पि॒पाळेनीवशत् । यः सूर्य॒स्यासि॑रेण मृ॒ज्यते॑ पि॒ता म॑नी॒नामस॑मष्टकाव्धः ॥ ४ ॥ त्रि॒िश्न॑स्य । राजा॑ । पृथि॒ते । स्तु॒ ऽदृश॑ । ऋ॒तस्य॑ | धी॒तिम् । ऋ॒षि॒राट् । अवी॑व॒श॒त् । य । सूर्य॑स्य । असि॑रे॒ण | मृ॒ज्यते॑ । पि॒ता । मीनाम् । अस॑मष्टऽकाव्य ॥ ४ ॥ चेढ८० सर्वेस्य राना पढ़ते स्वईश इन्द्रस्य धानाय | इन्द्रस्य कर्म यज्ञम् ऋषिकाममचे, म अपोनभिभवति । 'ब्रह्मा देवानां पदयो कीनाम्' ( ऋ९,९६,६ ) इति भन्न | य सूर्य॑स्य उत्क्षपकेण तेजसा शोध्यते पालयिता स्तोतॄणाम् अन्यै कविभि अव्यातकर्मा ॥ ४ वृपैन यूथा परि॒ कोश॑मर्प॑स्य॒पामु॒पम्थे॑ वृष॒भः कनि॑क्रदत् । स इन्द्रा॑य परसे मत्स॒रिन्त॑नो॒ यथा॒ा जेपा॑म समि॒धे त्वोत॑यः ॥ ५ ॥ । वृषोऽइन । यु॒या । परि॑ि । ञाशैन । अ॒प॑सि॒ । अ॒पाम् । उ॒पस्थे॑ । त्रूप॒भ । कनि॑क्रदत् । स । इन्द्रा॑य । प॒रसे॒ । म॒स॒रिन्त॑म । यथा॑ । जेया॑म । स॒मइथे | लाऽऊंतम् ॥ ५ ॥ चेट० वृषभ इव यूथानि परि गच्छति कलशम् अशम् उपस्थे अन्तरिक्षे बर्षिता शब्द कुचैन् । स त्वम् इन्द्राय पवसे अत्यन्त मदयिता । यथा जयेम सङ्ग्रामे शत्रु स्वया रक्षिता तथा पत्रसे इति ॥ ५ ॥ 'इति सप्तमाटके तृतीयाध्याये प्रथमो वर्ग ॥ [ ७७ ] 'कत्रिभांगेव ऋषि पवमान सोमो दवता जगती छन्द एप प्रकोशे॒ मधु॑माँ अचिक्रद॒दिन्द्र॑स्य॒ यो वपु॑षु॒ वपु॑ष्टरः । अ॒मृ॒तस्य॑ सु॒दुषा॑ घृ॒त॒श्च॒तो॑ था अ॑र्पन्ति॒ पय॑सेर धे॒नस॑ः ॥ १ ॥ पुत्र । प्र । चोशै । मधु॑ऽमान् | चेत् । इन्द्र॑स्य । वज्रे | वपुष । वपु॑ ऽतर 4 अ॒भि । ईम् । ऋ॒तस्य॑ । सु॒ऽदुर्घा | घृ॒न॒चुते । रा॒था | अ॒र्य॑न्ति॒ पय॑साइव | धे॒न ॥ १ ॥ 28 श्यामाकं विप्रयुग्माकं ि मारित मुका मरते २ उपाि १-२ पानश्ये वि ४. करीग