पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

← ७६, स १ ] नवमै मण्डलम् मकर्माणि 'प्रता र प्रातरियो । 'नामो निर॑ये (या " इ ) ति तादृश र सन्ति चापरा ॥ १३ ॥ शौनकस्तत्र यदति सूक्ते यस्मि नृचः देवतामाश्रयन्ते ता. स्तुत सूकेन [ ७६ ] K कविर्भार्गव ऋषि | पवमान सोमो देवता । जगती छन्द । स्थिताः । सामिति ॥ २४ t ध॒ता॑ दि॒वः प॑चते॒ कृत्व्यो॒ो रस॒ो दक्षि॑ दे॒वाना॑मनु॒माद्य॒ो नृभि॑ः । हरिः॑ सृजा॒नो अत्य॒ो न सत्व॑भि॒र्वृथा पाजा॑सि कृणुते न॒दीवा ॥ १ ॥ 1 भ। दि॒व । प॒त्र॒ते॒ 1 कृ॒स्र्य॑ । रस॑ । दक्षि॑ 1 दे॒वाना॑म् । अ॒नु॒ऽमाव॑ । नृऽभिः॑ । हरि । सु॒ज्ञान । अत्य॑ । न 1 सऽभि । वृथा॑ | पाजासि । कृ॒णते॒ । न॒दी॑षु॑ । आ ॥ १ ॥ सोमो वर्धनीय देवार्थ वेङ्कट० कवि | धर्ता अन्तरिक्षात् पवते यजमाने कर्तव्य रस स्तोतव्य मनुष्यै | हरितवर्ण सृज्यमान अश्व इव सादिभि अनायासेन वेगान् आत्मीयान् कुरुत वसतीवरीपु निर्गच्छतीति ॥ १ ॥ शूरो न ध॑त॒ आयु॑धा॒ा गभ॑स्त्य॒ो: स्व: सिपा॑सन् रथि॒रो गवि॑ष्टिषु । इन्द्र॑स्य॒ शुष्म॑नी॒रय॑न्नप॒स्युभि॒रिन्दु॑हि॑न्वा॒नो अ॑ज्यते मनी॒ीपिभि॑िः ॥ २ ॥ शूर॑ । न । ध॒त्ते॒ । आ॒यु॑धा । गभ॑स्त्यो । स्वरिति॑ स्व॑ । सिसो॑सन् । र॒घर । गोऽष्टिषु । इन्द्र॑स्य । शु॒ष्म॑म् । ई॒रय॑न् । अ॒पस्य॒ऽभि॑ । इन्दु॑ हि॒न्वा॒न । अ॒ञ्ज्यते॒ | मनपऽभि॑ ॥ २ ॥ चेट० 'युद्ध प्रविशन् शूर इव आयुधानि धारयति बादी स्वर्गम् सम्भवतुमिच्छन् स्थवाम् दिवसागमनेषु" । इन्द्रस्य बलम् प्रेरयन् कर्मेच्छुभि इन्दु प्रेर्यमाणो गोभि अज्यते माझे ॥ २ ॥ इन्द्र॑स्य सोम॒ पव॑मान ऊ॒र्मणा॒ तवि॒ष्यमा॑णो ज॒ठर॒या विश प्र ण॑ः पिन्य त्रि॒द्युद॒भ्रेव॒ रोद॑सी धि॒या न बाजा॒ उप॑ मासि॒ शश्व॑तः ॥ ३ ॥ १३, ५, नारित वि ३०८१ इन्द्र॑स्य । स॒सो॒म । पञमान । ऊ॒र्मणो । त॒प्रि॒प्यमा॑ण । ज॒ठरे॑षु॒ । आ । वि॒श॒ । प्र।न॒ । पि॒न्यः॒। त्रि॒ऽद्युत् । अ॒भ्राऽह॑य । रोद॑म॒ी इति॑ धि॒या । न । वाजा॑न् । उप॑ म॒हि॒ । शव॑त ॥३॥ १. ऋ१, १२५, १ M साविभि दि मास्ति रि २४,१८, २०३ चा मुको ४४. मास्ति को ९ सौमूहो, ८८ प्रविश युवा विभ ~ बाभूको १० व. वें भर ५,