पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] नवमं मण्डलम् स॒म॒दिया॑ः । अ॒प्स॒रस॑ः । म॒नी॒षिण॑म् । आसी॑नाः । अ॒न्तः । अ॒भि । सोम॑म् । अ॒च॒र॒न् । ताः । इ॒म् । हि॒न्व॒न्ति॒ । ह॒र्म्यस्य॑ । स॒क्षणि॑म् | याच॑न्ते । सु॒म्नम् | पव॑मानम् | अक्षतम् ॥ ३ ॥ 1 सू ७८, म ४ ३०८५ अन्तः आसीनाः अभि चरन्ति वेङ्कट० अन्तरिक्ष्याः काश्चित् अप्सरसः मनीषिणम् यशस्य मभिपूयमाणम् सोमम् । वसतीदर्यः ताः पुनं प्रेरयन्ति यज्ञगृहस्य सेचनशीलम् मय ऋत्विजः तं मुखम् याचन्ते पवमानम् अक्षीणम् ॥ ३ ॥ गॊोजन्न॒ः सोमो॑ रथ॒जिद्ध॑रण्य॒जित् स्व॒र्जिद॒ब्जित् प॑वते सहस्रुजित् । यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मद्रं॒ स्वादि॑ष्ठं द॒प्सम॑रु॒णं म॑यो॒भुव॑म् ॥ ४ ॥ गॊोऽजित् । नः॒ः । सोम॑ः । र॒थऽजित् । हिरण्णऽजित् । स्रुजित् । अप्ऽजित् । पवते । स॒हस्रऽजित् । यम् | दे॒वास॑ः । च॒त्रि॒रे । पी॒तये॑ । मद॑म् | स्वादि॑ष्ठ॒म् । इ॒प्सम् । अ॒रु॒णम् । म॒य॒ऽभुव॑म् ॥ ४ ॥ अस्माकं गयादीनां जेता सोमः पवते, यम् देवाः पेट० स्वरिति सुखमुच्यते, स्वर्गो था। अन् पानाय मदकरम् स्वाद्रुतमम् द्रवणशीलम् भरुणवर्णम् सुसस्य भावयितारम् ॥ ४॥ । ए॒तानि॑ सोम॒ पव॑मानो अस्म॒युः स॒त्यानि॑ कृ॒ण्वन् द्रवि॑णान्यर्पसि । ज॒हि शत्र॑मन्ति॒के दा॑र॒के च॒ य उ॒र्वी गव्यू॑ति॒मभ॑यं च नस्कृधि ॥ ५ ॥ ए॒तानि॑ । स॒म॒ । पत्र॑मानः । अ॒स्म॒ऽयुः । स॒त्यानि॑ । कृ॒ण्वन् । द्रवि॑णानि । अ॒र्प॑सि॒ । ज॒हि । शत्रै॒म् । अ॒न्ति॒कं । दूर॒के । च॒ । यः । त॒वी॑म् । गयू॑तिम् । अभ॑यम् ॥ च॒ । नः॒ः । कृ॒धि॒ ॥ बेट० एतानि सोम 1 पवमान भस्मरकामः सत्यानि कुर्वन् धनानि पसे । सश्त्रम् शान्ति दूरके च यः शत्रुः रु जहि । विस्तीर्णम् मार्गम् अभयम् च अस्माकं पूर्बिसि ॥ ५ ॥ " इति सप्तमाष्टके तृतीयाध्याये तृतीयो वर्गः ॥ [ ७९ ] "कविर्भागव ऋषिः | पवमान सोमो देवता । अगती छन्द । अ॒च॒ोदसो॑ नो घन्व॒न्त्विन्द॑व॒ः प्र सु॑वा॒नासो॑ बृ॒हदि॑वे॒षु॒ हर॑यः । वि च॒ नश॑न् न इ॒पो अरा॑तये॒ोऽर्यो न॑शन्त॒ सन॑षन्त नो॒ धिय॑ः ॥ १ ॥ 1 अ॒च॒दस॑ । नः॒ः । ध॒न्व॒न्तु॒ । इन्द॑व । प्र | सु॒मा॒नासः॑ः । बृ॒हत्ऽदि॑वेषु। हर॑यः । वि । च॒ । नश॑न् । नः॒ः । इ॒पः । अरा॑तयः ॥ अ॒र्यः । न॒शन्त॒ । सन॑पन्त । नः॒ः । भिर्य॑ः ॥ १ ॥ २.१. दूरे वि.३.३.हो.