पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये र॒र्य॑ न॑श्च॒ित्रम॒श्विन॒मिन्दो॑ वि॒श्वायु॒मा भ॑र । अथा॑ नो॒ व्र॒स्य॑स॒स्कृधि ॥ १० ॥ र॒यिम्।न॒ । चि॒त्रम् । अ॒श्विन॑म्। इन्द्रो॒ इति॑ । वि॒श्वऽआ॑यु॒म् । आ । भर॒ । अय॑ । न॒ । वस्य॑स । कृ॒धि॒॥१०॥ ये रयिम् न चिनम् अश्ववन्तम्' इन्दो ! सर्वगामिनम् आ हर इति ॥ १० ॥ इति पष्ठाष्टके सप्तमाध्याये योविंशो वर्ग ॥ [ ५ ] , काश्यपोऽसितो देवलो वा ऋषि । आप्रीसूक्तम् (= द्याया इध्म समिद्धोऽभिय देवता, द्वितीय स्यास्तनूनपाव, तृतीयस्या इळ, चतुर्मा बर्हि पञ्चम्या देवीद्वार, प उपासानता, सप्तम्या देव्यों होतारी प्रचेतसी, अष्टम्यास्तिसो देव्य सरस्व- श्रीच्या भारत्य., नवम्यास्त्वष्टा, दशम्या वनस्पति, एकादश्या स्वाहाकृतय ) | गायत्री सत्याश्चतस्रोऽनुष्टुभ २ छन्द्र समि॑द्धो वि॒श्वत॒स्पतिः॒तः॒ पव॑मानो॒ वि रा॑जति | प्रा॒णन् वृषा॒ कनि॑क्रदत् ॥ १ ॥ समऽदे॒द्भ् । वि॒श्वत॑ । पति॑ । पव॑मान || राज॒ति॒ । प्रा॒णन् । वृप । कनि॑क्रदत् ॥ १ ॥ [ अ ६, अ ७, य २३. अ बेडूर० काइयप असित दयो वा सदीश सर्वत स्वामी पत्रमात सोम विराजति भोणयन् वर्षिता शब्द कुर्वन् । आमीवत्सोमस्य स्तुति ॥ १ ॥ ५ तनू॒नपा॑त् पन॑मान॒ः शृते॒ शिशा॑नो अर्पति । अ॒न्तरि॑क्षेण॒ रार॑जत् ॥ २ ॥ तनू॒नपा॑त् । पर्य॑मान । शृणे॒ इति॑ । शिशा॑न । अ॒र्प॑ति॒ । अ॒न्तरि॑क्षेण | रार॑जत् ॥ २ ॥ घेङ्कट० भर्पा पौत्र सोमो भवति । अद्वयाऽशव जायन्ते तत सोमो नायते' । स श्रद्धे तीक्ष्णीकुर्वन् गच्छति अन्तरिक्षेण गच्छन् द्रोणकलश प्रति | 'द्वाभ्यां धाराभ्याम् आमायण गृद्धाति ( तु मे ४, ६,४ ) इत्थुनम् ॥ २ ॥ ई॒ळेन्यः॒ः पव॑मानो र॒यित्र॑ रा॑जति ए॒मान् | मध॒ोर्धारा॑भि॒रोज॑सा ॥ ३ ॥ ई॒चय॑ । पन॑मान । र॒यि । | राजति॒ | यु॒मान् | मनो॑ । धारा॑भि | ओज॑सा ॥ ३ ॥ पेट० इंदर पवमान द्वाचा विराजति दीप्तिमान् उदकस्य धाराभि सद्द बलेन क्षरन् ॥ ३ ॥ ब॒हि॑ि धा॒चीन॒मोज॑सा॒ा पव॑मानः स्तु॒णन् हरैः । दे॒वेषु॑ दे॒व ई॑यते ॥ ४ ॥ ब॒हि॑ि । प्रा॒चीन॑म् । ओज॑सा । पच॑मान | स्तु॒णन् | हरि | दे॒वेप॑ । दे॒ष । ई॒यते ॥ ४ ॥ ४. प्रियन् वि, प्रीयन् अ. 1. "मन्तम् मूको. २२. भारित ५. "तिम विभयोगमको को स्मात्यग्रहणम् भूको. ३० स० दि म.