पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४, म ३ ] नवम मण्डलम् सना॒ दक्ष॑मु॒त ऋतु॒मप॑ सोम॒ मृधो॑ जहि । अथा॑ नो॒ वस्य॑स॒स्कृधि ॥ ३ ॥ सन॑ । दक्ष॑म् । उ॒त । क्रतु॑म् । अप॑ । स॒म॒ । मृध॑ । ज॒हि॒ । अये॑ । न॒ | वस्य॑स । कृ॒ध ॥३॥ घेङ्कट० सन बटम् अपि च प्रज्ञानम् | अप जहि च सोम शत्रून् ॥ ३॥ पनी॑तारः पुनीतन॒ सोम॒मिन्द्रा॑य॒ पत॑ने । अथा॑ नो॒ वस्य॑स॒स्कृधि ॥ ४ ॥ परि॑तार । पुनी॒तन॑ । सोम॑म् | इन्द्रा॑दा॑य | पात॑ये । अथ॑ । न॒ । वस्य॑स॒ । कृ॒धि॒ ॥ ४ ॥ घेङ्कट हे अभिषोतार ! अभिपुणुत सोमम् इन्द्राय पातवे ॥ ४ ॥ त्वं सूर्ये न आ भ॑ज॒ तव॒ क्रत्वा॒ा तोतिभि॑ः । अथा॑ नो॒ वस्य॑सस्कृधि ॥ ५ ॥ त्वम् । सूर्य॑ न॒ । आ । भ॒ज॒ । तव॑ । ऋ॒त्वा॑ । तव॑ । ऊ॒तिऽभि॑ । अथ॑ न॒ । नस्य॑स | कृ॒धि॒ ॥५॥ घेङ्कट० त्वम् सूर्ये अस्मान् प्रापय तव प्रज्ञया तव रक्षणै च ॥ ५ ॥

  • इति षष्टाष्टके सप्तमाध्याये द्वाविंशो वर्ग EL

तव॒ क्रत्वा॒ा तव॒ोतिभि॒ज्यो॑क् प॑श्येम॒ सूर्य॑म् । अथा॑ नो॒ वस्य॑सस्कृधि ॥ ६ ॥ तये॑ । न । तर॑ । ऊ॒तिऽभि॑ि । ज्योक् । प॒श्ये॒म् । सूर्य॑म् । अय॑ । न । वस्य॑स । कृषि ॥६॥ बेङ्कट० तक प्रज्ञानेन तव सप्तभि च चिरम् पश्येम* सूर्यम् ॥ ६ ॥ अ॒भ्य॑र्ष स्वायु॒ध॒ सोम॑ दि॒वसं र॒यिम् । अथा॑ नो॒ वस्य॑मस्कृधि ॥ ७ ॥ अ॒भि । अपि॑ । सु॒ऽआ॒यु॒ध॒ । सोम॑ । द्विऽनह॑सम् । र॒यिम् । अर्थ | न॒ | स्यैस | कृषि ॥ ७ ॥ पेट० अभि गमय शोभनायुध | सोम । द्वयो स्थानयो परिवृढदिव्य पार्थिव च रयिम् ॥ ७ ॥ अ॒भ्य मन॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः । अथा॑ नो॒ चस्य॑मस्कृधि ॥ ८ ॥ अ॒भि । अ॒प॑ । अन॑प॒ऽच्युत | र॒यिम् । स॒मव॒ऽसु॑ । स॒स॒ह । अय॑ न॒ | वस्य॑ | कृ॒धि॒ि ॥८॥ येइट० अभि गच्छ अनश्च्युतायुभि रयिम् सहप्रामेषु अभिभविता' ॥ ८ ॥ त्वा य॒ज्ञैर॑वीरृष॒न्॒ पव॑मान॒ विर्धर्मणि । अथा॑ नो॒ वस्य॑स॒स्कृधि ॥ ९ ॥ लाम् । य॒ज्ञे । अ॒पृ॒ध॒न् । पव॑मान | विऽघैर्मणि । अर्थ । न॒ । वस् । धि॒ ॥ ९ ॥ पेट० खाम्ने अर्धयन् परमान। विधारणार्धम् आरमन ॥ ९ ॥ 1 १४ माहित गये, ५श्यम् भूको २ ११ मूको. ३. माहित वि. विभ. प. वि. ७ अनवध्युत म्फो. ८. तार विभ.