पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५, ५ ] नवमं मण्डलम् २९५१ वेङ्कट० बर्हिः प्राचीनाग्रम् बलेन यज्ञे स्तृणन् हरितवर्ण: देवः पवमानः देवेषु गच्छति । स्तृणनू [स्तारयन् इति ॥ ४ ॥ उदाँतैर्जिहते बृ॒हद् द्वारो॑ दे॒त्रीहि॑र॒ण्ययो॑ः । पव॑मानेन॒ सुष्टु॑ताः ॥ ५ ॥ उत् । आतै । जि॒हते । बृ॒हत् । द्वार॑ः । दे॒वीः । हि॒र॒ण्ययो॑ः । पत्र॑मानेन | सु॒ऽस्तु॑ताः ॥ ५ ॥ वेङ्कट० उद् गच्छन्ति दिग्भ्यः महतोभ्यः द्वारः देव्यः हिरण्मय्यः पवमानेन सोमेन सह सुष्टुताः ॥ ५॥

  • इति पष्ठाष्टके सप्तमाध्याये चतुर्विंशो वर्गः ॥

सु॒श॒ल्पे वृ॑ह॒ती म॒ही पत्र॑मानो वृषण्यति । नक्तो॒पास॒ा न द॑श॒ते ।। ६ ।। स॒शि॒ल्ये॒ इति॑ सु॒ऽशि॒ल्यै । बृ॒ह॒ती इति॑ म॒ही इति॑ । पर्व॑मानः । बृप॒ण्य॒ति॒ । नक्तो॒षसः॑ । न । दु॒र्व॑ते॒ इति॑ ॥६॥ वेट्ङ्कट० शोभनरूपे परिवृदे महत्यौ पवमानः कामयते नक्तोपसौ सम्प्रति दर्शनीये ॥ ६ ॥ उ॒भा दे॒वा नृ॒चक्ष॑स॒ा होता॑रा॒ दैव्या॑ हुवे | पव॑मान॒ इन्द्रो वृषा॑ ॥ ७ ॥ उ॒भा । दे॒वा । नृ॒ऽचक्ष॑सा । होता॑रा॒ । दैव्या॑ । हु॒वे । पत्र॑मानः । इन्द्र॑ । वृषः॑ ॥ ७ ॥ बेङ्कट उभौ देवौ मनुष्याणां द्रष्टारौ महम् हुवे दैव्यों होतारी | पवमानः भवति यज्ञे दीप्तः सोमः वृषा | तन्त्र यागार्थं' ह्वानम् इति ॥ ७ ॥ भारती पव॑मानस्य॒ सर॑स्व॒ती म॒ही । इ॒मं नो॑ य॒ज्ञमा ग॑मन् ति॒स्रो दे॒वीः सु॒पेश॑सः ।। ८ ।। भारती । पत्र॑मानस्य | सरस्वती । इळ | म॒ही । इ॒मम् । नः । य॒ज्ञम् । आ । ग॒म॒न् । ति॒नः । दे॒वीः | सु॒ऽपेश॑सः ॥ ८ ॥ वेट० सोमस्य सम्बन्धिनम् अस्माकम् मुम् यज्ञम् सुरूपाः तिलः देय्यः आ गच्छन्तु ॥ ८ ॥ जोहुवे। इन्द्र॒रिन्द्रो वृषा॒ हरि॒ पव॑मानः प्र॒जाप॑तिः ॥ ९ ॥ स्त्रष्टहा॑रम् । अ॒प्र॒ऽजाम् । गॊगो॒पाम् । पुर॒ ऽयावा॑नम् । आ । हुवे । इन्दु॑ः । इन्द्र॑ः । वृषा॑ । हरः । पत्र॑मानः | प्र॒जाऽप॑तिः ॥ ९ ॥ येऊ८० त्वष्टारम् भमेजातम् गोपायितारम् पुरोगग्वारम् आ हुबे इन्दुः स्वामी चर्पिता हरितवर्णः पवमानः भवति" प्रजानां पालयिता ॥ ९ ॥ १. मास्ति मूको. २. धारयन् वि तारयन् वि* म. वि' सावि. ५-५, नास्ति मूको, ६. बृहले वि. मूको, ९ यज्ञार्थ म १०० गोप वि . ११. भवनि दीत सोमः वृषा वि अ. १२ जानां वि* म. ३. विदाम (सु. निघ १,६). ४. सामू ७. बासा वि शामौ नि मां. ८. दे