पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६७, २१ ] नत्रम मैण्डलम् ३०५६ ए॒प । तुन्न । अ॒भिऽस्तु॑त । प॒वित्र॑म् । अति॑ | गृ॒हते॒ । र॒क्ष ऽहा । र॑ । अ॒व्यय॑म् ॥ २० ॥ वेङ्कट० निगदसिद्धा ॥ २० ॥ ' इति सप्तमाष्टके द्वितीयाध्याये पोडशो वग १ ॥ यद॒न्ति॒ यच्च॑ दूरके भ॒यं वि॒न्दति॒ मामि॒ह । पत्र॑मान॒ वि तज्जहि ॥ २१ ॥ यत्र । अति । यत् । च॒ । दूर॒के । भ॒यम् । वि॒दति॑ | माम् । इ॒ह । पत्र॑मान । त्रि । तत् । ज॒हि ॥ रेट० यत् अन्तिक यत् च दूरे भयम् विदति माम् इद्द, पवमान तद् वि नहि ॥ २१ ॥ " पत्र॑मान॒ः सो अ॒द्य न॑ प॒नित्रे॑ण॒ विच॑र्पणिः । यः पि॒ोता स र्पुनातु नः ॥ २२ ॥ पत्र॑मान । स । अ॒द्य । न॒ । प॒वित्रे॑ण । निच॑र्षणि 1 य । पोता | स । पुनातु । न ॥२२॥ वेड्डट० पवमान स अद्य अस्मान् पवित्रेण तेपसा पुनातु विद्रष्टा । पुनातु न इति ॥ २२ ॥ । तद्वाह - य पोता स यत् ते॑ प॒नित्र॑म॒र्चिष्यग्ने॒ नित॑तम॒न्तरा | ब्रह्म॒ तेन॑ पुनीहि नः ॥ २३ ॥ यत् । ते॒ । प॒वित्र॑म् । अ॒र्चिषि॑ । अततम् । अ॒न्त । आ । ब्रह्म॑ | तेन॑ । पुनी॒ीहि॒न ॥ वेङ्कट० पञ्च आग्नेय | यत् ते शोधकम् तेजसि अन्त विततम् अग्ने । तेन अस्मच्छरीरम् पुनीहि ॥२३॥ । यत् ते॑ प॒वित्र॑मचि॒वदग्ने॒ तेन॑ पुनीहि नः । ब्र॒ह्म॒सर्वैः पु॑नीहि नः ॥ २४ ॥ यत् । ते॒ । प॒नित्र॑म् । अ॒चि॒ऽनत् । अग्ने॑ । तेन॑॑ । पु॒न॒हि॒ । न॒ । ब्रह्मसूत्रै । पुनीहि॒ । नृ ॥२४॥ येङ्कट० यत्त शोधकम् तेजस्यत् तेन अमे" तेम पुनीहि भस्मान् ब्राह्मणानामभियवैश्च ॥ २४ ॥ 1 उ॒भाभ्यां॑ देव सरितः प॒वित्रे॑ण स॒नेन॑ च । मा पु॑नीहि वि॒श्वत॑ः ॥ २५ ॥ उ॒भाभ्या॑म् । दे॒व । स॒वि॒त॒रिति॑ । प॒वित्रेण । स॒नम॑ । च॒ । माम् । पुनीहि॒ | व ॥ २५ ॥ घेवट० उभाभ्याम् दव! सवित | पविनण भारमोयन तेजसा सोमस्य सवेन च माम् पुनीहि सवंत । २५ ॥ ' इति सप्समाष्टक द्वितीया याये सप्तदशो बग त्रि॒भिष्ट्य दे॑व मनित॒र्वषि॑ष्ठैः सोम॒ धाम॑भिः । अग्ने॒ दक्षैः पुनीहि नः ॥ २६ ॥ प्रि॒ऽभि । लम् । दत्र । स॒पि॒त । स॒ोम॒ धाम॑ऽभि । अने॑ । दक्षै । पुनी॒ीहि॒ नृ ॥ ३० मूशे. ४"नयाँ वि अ', 'ग्नेय्य ११ नास्ति मूको, २२ नास्तिवि वि ५५ नास्ति वि ६. भस्मन् विभ