पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०५६ ऋग्वेद सभाध्ये [ अ ७, अं ३, व १८. बेङ्कट० त्रिभिः त्वम् देव | प्रेरक ! अग्ने ! वृद्धतमैः सोम ! शरीरैः अशिवायुसूर्यः वृद्धः अस्मान पुनीहि ॥ २६ ॥ पु॒नन्तु मां दे॑वज॒नाः पुनन्तु वस॑वो धि॒या । विश्वे॑ देवा: पुनीत मा जातवेदः पुनी॒हि मा॑ ॥ २७ ॥ पु॒नन्तु॑ । माम् । दे॒च॒ऽज॒नाः | पु॒नन्तु॑ | वस॑वः | धि॒या । विश्वे॑ । दे॒वाः । पुनी॒त । मा॒ा | जात॑ऽवेदः । पुनी॒हि । मा ॥ २७ ॥ बेङ्कट० देवजना• यजमाना:' यहा देवविशः इति । अवशिष्टं स्पष्टम् ॥ २७ ॥ प्र व्या॑यस्य॒ प्र स्य॑न्द॒स्च॒ सोम॒ विश्वे॑भिर॒शुभिः । दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥ २८ ॥ प्र । प्या॒य॒स्य॒ । प्र । स्य॒न्द॒स्त्र॒ । सोम॑ । विश्वे॑भिः । अ॒शुऽभि॑ः । दे॒वेभ्य॑ः । उ॒त्त॒मम् । ह॒विः ॥ घेङ्कट० प्र वर्धय प्र स्यन्दस्व च मोम | विश्वैः अंशुभिः देवेभ्यः उत्तमम् हचि ॥ २८ ॥ । उप॑ प्रि॒यं परि॑नतं॒ युवा॑नमाहुती॒वृध॑म् | अम॑न्य॒वितो॒ नमः॑ ॥ २९ ॥ उप॑ । प्रि॒यम् । परि॑प्नतम् । युवा॑नम् । आ॒ह॒ति॒ऽवृध॑म् । अर्गन्म । बिभ्रतः | नर्मः ॥ २९ ॥ बेङ्कट० गच्छेम प्रियम्' शब्दयन्तम् युवानम् आहुत्या वृद्धम् धारयन्त नमस्कारम् ॥ २९ ॥ अ॒लाग्व्य॑स्य पशुन॑नाश॒ तमा प॑नस्य देव सोम | आखुं चि॑िदे॒व दैव सोम ||३०॥ अ॒लाम्य॑स्य | परशुः | नाश | तम् । आ । पत्र॒स् । दे॒व । सोम॒ । आम्बुम् । चि॒त् । ए॒व । देव । सोम् ॥ ३० ॥ येट० ममिगठतः शत्रोः परगुः तम् एव नाशयतु, नास्मान् श्रपापानू । सोम|| साहन्तारमेव देव सोम! बाघस्त्र, नास्मानिति ॥ ३० ॥ यः पा॑वमा॒ानीर॒ध्ये॑त्यृप॑भिः॒ स॑भृ॑तं॒ रस॑म् । सस पू॒तम॑श्नात स्वतं मत॒रिश्व॑ना ॥ ३१ ॥ यः । पा॒न॒मा॒न । अ॒धि॒श्पति॑ । ऋषैिऽभिः | ममऽभृ॑तम् । रम॑म् । मम् । स । पु॒रम् । अ॒श्नाति॒ | स्व॒द॒तम् । मात॒रिश्व॑ना |॥ ३१ ॥ आ पवस्व देव ! ० मः पायमानी: अध्येति ऋविभि मधुच्छन्द्रप्रभृतिभि संमृतम् वेदरसम्' गर्वम् राः "पूनम् अनाति नामध्यम् । स्वाशनात् प्रागेव मातरिश्वना पवित्रेण सदितम् ॥ ३१ ॥ ३. शब्दा० गुको. ४. ३३० वि. 1. मारित विम'. २२. नियम् विभ माहित