पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६७, ८ ] ननर्म मण्डलम् पव॑मानासः । इन्द॑वः । ति॒रः । प॒वित्र॑म् | आ॒शवः॑ । इन्द्र॑म् | यामे॑भिः । आ॒श॒त॒ ॥ ७ ॥ वेङ्कट० तिरः- कृत्य पवित्रम् परन्तः इन्दवः शीघ्राः इन्द्रम् गमनैः व्याप्नुवन्ति ॥ ७ ॥ ३०५३ क॒कु॒हः स॒ोम्यो रस॒ इन्दु॒रिन्द्रा॑य पू॒र्व्यः । आ॒युः प॑वत आ॒यवे॑ ॥ ८ ॥ क॒कु॒हः । स॒म्यः । रस॑ः । इन्दु॑ः । इन्द्रा॑य । पू॒र्व्यः । आ॒युः । प॒त्र॒ते । आ॒यवे॑ ॥ ८ ॥ घेङ्कट समुच्छ्रितः सोमभवः रसः । सोऽयम् इन्दुः इन्द्राय प्रलः गन्ता पवते गन्त्रे ॥ ८ ॥ हि॒न्वन्ति॒ सूर॒मुस्र॑य॒ पव॑मानं मधुश्च॒त॑म् । अ॒भि गि॒रा सम॑स्वरन् ॥ ९ ॥ हि॒न्वन्ति । सूर॑म् । उन॑यः । पव॑मानम् | मधु॒ऽश्च॒त॑म् । अ॒भि । मि॒रा । सम् | अस्वरन् ॥ ९॥ वेङ्कट० प्रेरयन्ति सुवीर्यम् अद्गुलयः पवमानम् मधुच्युतम् । तमेनम् अभि वन्ति स्तुत्या स्तोतारः ॥ ९ ॥ अ॒वि॒ता नो॑ अ॒जाश्वः॑ पू॒पा याम॑नियामन | आ भ॑क्षत् क॒न्या॑सु नः ॥ १० ॥ अ॒वि॒ता । नः॒ः । अ॒जऽअ॑श्वः । पू॒षा । याम॑नि॒ऽयाम॑नि॒ । आ । भ॒क्ष॒त् । क॒न्या॑सु | नः॒ः ॥ १० ॥ घेङ्कट० रक्षिता भस्माकं भवतु अजाश्वः पूषा सर्वस्मिन् गमने । अभिमतासु सोम ! त्वां पीत्वेति । यद्धा पौष्णस्तृचः ॥ १० ॥ प्रापयतु चास्मान् कन्यासु ' इति सप्तमाष्टके द्वितीयाध्याये चतुदंशो वर्गः ॥ अ॒यं सोम॑ः कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑ । आ भ॑क्षत् क॒न्या॑सु नः ॥ ११ ॥ अ॒यम् । सोम॑ः । क॒प॒दि॑ने॑ । घृ॒तम् । न । पत्र॑ते॒ । मधु॑ । आ । भ॒क्षत् । क॒न्या॑सु । नः॒ः ॥ ११ ॥ घेङ्कट ८० अयम् सोमः कल्याणकपर्दाय पूष्णे पवते धृतम् इव मादकम् ॥ ११ ॥ अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ । आ भ॑क्षत् क॒न्या॑सु नः ॥ १२ ॥ अ॒यम् । ते॒ । आ॒घृ॒णे । सु॒तः । घृ॒तम् । न । ए॒व॒ते । शु॒चि॑ । आ । भ॒क्ष॒त् ॥ अ॒न्या॑सु । न॒ः ॥१२॥ ० निगलिया ॥ १२ ॥ श॒चो ज॒न्तुः क॑च॒नां पव॑स्व सोम॒ धार॑या । दे॒वेषु॑ रत्न॒धा अ॑सि ॥ १३ ॥ ब॒ाच । ज॒न्तुः । क॒वी॑नाम् । पव॑स्य । सो॑सो॒म॒ । धार॑या । दे॒वेषु॑ । सू॒न॒ऽधा* । अ॒सि॒ ॥ १३ ॥ येङ्कट० वाचः जनपिता स्त्रौनाम् पवस्व गोम। धारया | देषेषु रवं रजस्य दाता भवसि ॥ १३ ॥ 1. नास्ति वि. २. रक्षण वि. २-३. मास्ति मूको,