पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७, अ २ व १३ त्यम् । सोम॒ । अ॒सि॒ । धार॒यु । म॒न्द्र | ओजि॑ष्ठ । अ॒थ्व॒रे । पत्र॑स्व | म॒ह॒यत्र॑यि ॥ १ ॥ वेङ्कट० भरद्वान | कश्यप गोतम अति विश्वामित्रो जमदभि वसिष्ठ इति क्रमेण तृचानामृषय | शिष्टस्याङ्गिरस पवित्रो नाम वसिष्ठो वा उभो वेत्युक्तम् । त्वम् सोम ! असि धाराकाम मुन्द्र बलवत्तम यशे पवस्व प्रदोयमानधन ॥ १ ॥ ५ 4 . लं सु॒तो नृ॒माद॑नो दध॒न्यान् म॑त्स॒रिन्त॑मः । इन्द्रा॑य सुरिरन्ध॑सा ॥ २ ॥ यम् । सु॒त । नृ॒ऽमाद॑न । द॒ध॒न्वान् । म॒त्स॒रिन॒ऽन॑म । इन्द्रा॑य । सु॒रि । अन्ध॑सा ॥ २ ॥ वेङ्कट० वम् मुत नृमादन धारयन् अत्यन्त मदकर इन्द्रस्य प्राज्ञ अन्नेन ॥ २ ॥ स्रं सु॑ष्वा॒णो अदि॑भिर॒भ्य॑ती॒ कनि॑क्रदत् । द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥ ३ ॥ त्यम् । सु॒स्वा॒न । अदि॑ऽभि । अ॒भि । अर्प॑ । कनि॑र॒दत् । इ॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्त॒मम् ॥ वसूयमान प्रावभि अभि अर्ष शब्द कुर्वन् दीप्तिमद् बलम् उत्तमम् ॥ ३ ॥ इन्दु॑हि॑न्वा॒नो अ॑र्पति ति॒रो वारा॑ण्य॒व्यया॑ । हरि॒र्वाज॑मचिक्रदत् ॥ ४ ॥ । इन्दु॑ । इ॒न्वा॒न । अप॑ति॒ । ति॒र | वारा॑णि । अ॒व्यय | हर | वाज॑म् | अ॒चि॒त् ॥ ४ ॥ बेट० इन्दु अभिपूयमाण तिरः गच्छति अवे बालानि । सोऽयम् हरि अक्षम् शब्दयति ॥ ४ 1 ( । इन्द्रो॒ व्यव्य॑मप॑सि॒ वि श्रवा॑सि॒ वि सौभ॑गा | वि वाजा॑न्त्सोम॒ गोम॑तः ॥ ५ ॥ इन्द्रो॒ इति॑ । वि । अ॒व्य॑म् । अ॒प॑सि॒ | श्रवासि ।। सौभ॑गा । वि। वाजा॑न् । सोम॒॒ । मोऽर्मत ॥ वेङ्कट० 'इन्दो | वि अपेसि अविभय पवित्रम्, वि अपेसिनि च धनानि तथा सोम 1 बलानि पशुमन्ति ॥ ५ ॥ 'इति सप्तमाष्टके द्वितीयाध्याये प्रयोदशो वगं । आ न॑ इन्दो शत॒मिने॑ र॒यिं गोम॑न्तम॒श्विन॑म् | भरा॑ सोम सह॒स्रिण॑म् ॥ ६ ॥ आ । नृ । इ॒न्द्रो॒ इति॑ । श॒त॒ऽग्मिन॑म् र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् । भर । सोम॒ । सह॒स्रिण॑म् ॥६॥ चेट० "आ हर भस्मभ्यम् इन्दो । बहुपशुम् रयिम् प्रशस्तपशुम् अश्वयुक्तम् सहस्रसङ्ख्यम् ॥ ६॥ पर॑मानास॒ इन्द॑वस्त॒रः प॒वित्र॑मा॒शवः॑ | इन्द्रं॒ यामे॑भिराशत ॥ ७ ॥ १ मार दि. २ का० भूको ६. 'मान वि", "मानधन दि ६ नको. + *मति वि' भ'. ७ ७ ९९ ३ गौ मूको नास्ति वि' नास्ति मूको ४ घार विम ८८. मास्ति वि. ५ मन्दो भूको ई- वर्षसि अ.