पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६६, म २६ ] नवम मण्डलम् 45649. पन॑मानो र॒थीत॑मः शु॒भ्रेभिः॑ शु॒भ्रश॑स्तमः | हरिश्चन्द्रो म॒रुह्म॑णः ॥ २६ ॥ पव॑मान । र॒थिऽत॑म् । श॒भ्रेभि॑ । शु॒भ्रशे ऽनम | हरिऽचन्द्र | म॒स्य॑ण ॥ २६ ॥ चेङ्कट० पवमान रथोतम 'शोभायुक्तेभ्योऽपि अत्यन्त शोभावान् हरितदीप्ति मस्तो यस्य गण सहायभूत ॥ २६ ॥ १ पन॑मानो॒ व्य॑श्नवद॒श्मिभि॑र्वाज॒सात॑मः । दध॑त् स्तो॒त्रे सु॒वीर्य॑म् ॥ २७ ॥ पस॑मान || अ॒श्न॒ज॒त् । र॒श्मिऽभि॑ि । वा॒ाज॒सात॑म । दध॑त् । स्तो॒त्रे | सु॒र्य॑म् ॥ २७ ॥ वेड्ड० 'पवमान वि आमोति रश्मिभि सह अत्यन्त मन्नस्य दाता प्रयच्छन् स्तोने सुवीर्यम् ॥ २७॥ प्र सु॑वान इन्दु॑रक्षाः प॒वित्र॒मत्य॒व्यय॑म् । पुना॒ान इन्दुरिन्द्र॒मा ॥ २८ ॥ प्र।सु॒न । इन्दु॑ । अस॒रति॑ । पवित्र॑म् । अति॑ । अ॒व्यय॑म् (पु॒न॒ान | इन्दु॑ | इन्द्र॑म् | आ ॥२८॥ घेङ्कट० सूयमान इन्दु प्रक्षरति पवित्रम् अति भव्ययम्। पुनान इन्दु इन्द्रम् आ विशति ॥२८॥ ए॒प सोम॒ो अधि॑ त्वा॒चि गर्ने क्रीत्पाभिः । इन्द्रं॒ मदा॑य॒ जोहु॑त् ॥ २९ ॥ ए॒प । सोम॑ । अधि॑ि । अ॒चि । गवा॑म् । ऋ॒छति॒ । अवि॑ऽभि । इ द्र॑म् | मदा॑य । जोहु॑वत् ॥२९॥ वेङ्कट० एष सोम गवाम् त्वचि कोडति आवभि, इन्द्रम् मदार्थम् भृशमाह्वयन् ॥ २९ ॥ १ यस्य॑ ते द्यु॒म्नव॒त् पय॒ः पव॑मा॒ानाभृ॑तं दि॒वः । तेन॑ नो मृळ जीवसै ॥ ३० ॥ यस्य॑ । ते॒ । द्यु॒म्नस॑त् । पर्य॑ । पर्य॑मान | आऽभृ॑तम् । दि॒न । तेन॑ । न॒ । मृ॒ळ। जीनसे॑ ३०॥ चेङ्कट० ग्रस्य ते अन्नयुक्तम् पय पवमान " दिव इयेनेनाऽऽहतम् तन अस्मान् सुखय जोचनायेति ॥३०॥ " इति सप्तमाष्टके द्वितीयाध्याये द्वादशी वर्ग * ॥ [ ६७ ]

  • १-३ भरद्वाजो दाईस्पत्य ऋषि, ४-६ कश्यपो भारीच, ७९ गोतमो राहूगण, १०-१२ अत्रि

म १३ १५ विश्वामिग्रा गाविन १६-१८ जमदग्निर्मार्गव, १९२१ वसिष्ठो मैत्रावरणि, २२३२ पवित्र छाङ्गिरसो वा वसिष्ठो वा उभी वा पवमानः सोमो दवता, १००१२ पवमान पूपा वा, २३ २७ पवमानोऽप्ति २५ पवमान सविता वा, २६ पत्रमा नाग्निसवितार, २७ विश्व देवा या, ३१ ३२ पावमान्यध्येता गायत्री छन्द, १६१८ नित्यद्विपदा गायत्री, ३० पुरप्जिक, २७,३१,३२, अनुष्टुप् । त्वं सौमासि धारयुमेन्द्र ओजि॑ष्ठो अध्व॒रे । पर्वस्त्र म॑ह॒ययिः ॥ १ ॥ १-१ नास्ति वि २-२ नास्ति वि. वि भ. + यम् विभ ४. 'यद वि ६६ दिवश्येनावि, दिवश्येननाद वि वि ५ ● नारित मूको ३-३ नास्तिवि ↑रक्षनि पवमानेन वि , पमान पवमानेन वि.