पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७३२ ऋग्वेदे सभाष्ये [ अ ४, ३३ ९, व ३२. त्यम् । चि॒त् । ए॒ष॒ाम् । स्व॒धया॑ | मद॑न्तम् । मि॒हः । नपा॑तम् । सु॒ऽव॒ध॑म् । तभ॒ऽसाम् । वृष॑ऽप्रभर्मा । दा॒न॒वस्य॑ । भाम॑श् । वज्रेण । ब॒ञ्जी । न । ज॒धा॒न॒॒ | शुष्ण॑म् ॥ ४ ॥ बेङ्कट० शतः परं शुष्णवध उच्यते । तं च एषाम् मनुष्याणां स्वभूरोनोदकॆनः मदन्तम् विहः पौत्रम् सुण्डु वर्धमानम् तमसो निर्गमयितारम् चर्पणशीलप्रहरणः महेः क्रोधम् शोधो ह्यः शुष्णो मूत्वाइजायत, एवंविधम् शुष्णम् असुरम् वज्रेण वज्रो नि जघान इति ॥ ४ ॥ मुद्गल० एपाम् प्राणिनाम् स्वधया अनेन मदन्तम् मोदमानं सर्वप्राणिनामवं स्वयमेव भुज्ञानम् मिहः सेचनसमर्थव मैत्रस्य भपातम् पातारं रक्षितारम् सुभम् प्रवृत्वम् तमोगाम् तमोऽन्धकार गच्छन्तम् यसु चित् तं च वृनं निजघानेवि शेषः । ग्रुपप्रभर्मा बर्षणशीलस्म मेघव महतो वज्र वज्रवान् इन्द्रः वज्रेण स्वकीयन आयुधेन दानवस्त्र दनुजस्व भ्रामम् क्रोधादुरपसम् शुष्णम् कासुरम् नि जघान इवधान् ॥ ४ ॥ त्यं चि॑िदस्य॒ क्रतु॑भिनतमम॒णो॑ वि॒दाददस्य म । यदी॑ सु॒क्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ यु॒यु॑त्सन्ते॒ तम॑से इ॒र्म्ये धाः ॥ ५ ॥ । त्यम् । चि॒त् 1 अ॒स्य॒ । क्रतु॑ऽभिः । निऽस॑त्तम् । अम॒र्मण॑ः । त्रि॒दत् ॥ इत् । अ॒स्य॒ । मर्म यत् । इ॒म् | सु॒ऽक्षत्र । अऽष्ट॑ता । मद॑स्य । युयु॑त्सन्तम् | तम॑सि । ह॒र्म्ये | धाः ॥ ५ ॥ वेङ्कट० निपत्तशब्द आवासवचनः । शुष्णासुरस्य तमू निपत्त समसिस्थितम् इन्द्रः प्रज्ञाभिः अविन्दत् । तथा गूटमर्मणः अपि शुष्णस्य मर्म आविद । अथ प्रत्यक्षः। यदैनं शुष्णम् युधुत्वन्तम् है सुबल ! सोमसदस्य प्रादुर्भाव हरणशीसे तमसि निहितवान् । अस्योत्तरा भूगले निर्वचनाय ॥ ५ ॥ मुद्गल० अमर्मणः सर्मंडीनमात्मानं मन्यमानस्य अस्य वृत्रस्य निषतम् निषण्णम् त्यम् चित् सदेव मे प्राणस्थानम् अस्य वृत्रस्य ऋतुभिः प्रज्ञानैः हे इन्द्र ! यन् विदेत् इत् अज्ञासीव । यद् यदा हे सुक्षन। सुबल इन्द्र ! त्वम् मदस्य मादकस्य सोमस्य प्रभृता प्रभृतौ सम्भवणे सति युयुतान्तम् योदशुमिरन्तम् ईम् एनं वृहम् हमें हारके तमसि धाः न्याः इन्जस्य भयात तमसि भाचिशदित्यर्थः ॥ ५ ॥ त्यं चि॑दि॒त्था क॑प॒र्य॑ श॒या॑नमसू॒र्ये तम॑सि वावृधा॒नम् । तं चि॑न्मन्दा॒नो धृ॑ष॒भः सु॒तस्य॒ोच्चैरिन्द्रो॑ अप॒ग्यो॑ जघान ॥ ६ ॥ त्यम् । चि॒त् । ह॒त्था । क॒प॒यम् । शया॑नम् । अ॒सुर्ये । तम॑सि । व॒द्र्धानात् । तम् । चि॒त् ॥ म॒न्द्रानः । वृष॒भः । स॒तस्य॑ | उ॒च्चैः । इन्द्र॑ः । अ॒पसूर्य॑ | जधान॒ ॥ ६ ॥ 1. "केन मदानातोकेल विरुपे. २. वर्षणशी विसर्प. ३ मनमा भूफो.