पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८. ३१, मं २] पद्यम गण्डलम् १७३१ मेघम् विवस धारा भवाम् विस्त विसृष्टवानसि | अपि च दानाम् दनो पुत्र घुग्रमसुरम् अर छन् अभिइतवानसि ॥ १ ॥ समुत्स ऋ॒तुभि॑द्धधानाँ अरे॑ह॒ ऊष॒ः पर्व॑तस्य बजिन् । अहि॑ चिदुग्र प्रयु॑तं शया॑ने॑ जय॒न्वाँ इ॑न्द्र॒ तवि॑षीमघत्याः ॥ २ ॥ I त्वम् । उत्सा॑न् । ऋ॒तुभिः॑ । उ॒धानान् | अरे । ऊ पतस्य । व॒निन् । अहि॑ए । चि॒ित् । उ॒न॒ । प्रऽयु॑तम् । शयनम् | ज॒य॒न्वान् | इ॒न्द्र॒ । तवि॑षम् । अध॒त्या॒ा ॥२॥ येट० मेयान् वर्तुमि बाधमानान् शिलेच्चयस्य ऊधसि' रिवानसि त्वम् वञिन् || अहम् चित् उद्गुणं॥ प्रघृद्धम् शयानम् जघन्वान् इद्र 1 पलम् अकृणो ॥२॥ मुहल० हे बनिन्। पत्रान् इन्द्र दम् ऋतुभि ऋतुषु घृष्टिकारेषु दूधानान् प्रतियध्यमानान् उत्सान् मेघान् प्रतिबन्धनाद अमोघय इदि शेष | अपि च पर्वतस्य मेघर सम्पन्धि ar जलम् आरइ अगमय । हे उम्र | उद्दल इन्द्र अयुतम् उत्तम् शयानम् बरे शयानम् अहिम् चित् वृत्र चाहतवानसि हे इन्द्र विषम् बलम् अधत्या अधारण ॥ २ ॥ त्यस्य॑ चिन्मह॒तो निर्मृगस्य॒ वर्ध॑र्जघान॒ तरि॑पीभि॒रिन्द्र॑ः । य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो अ॑जनिष्ट॒ तच्या॑न् ॥ ३ ॥ त्यस्ये॑ । चि॒त् । म॒ह॒त । नि । मृ॒गस्य॑ | वर्ध । ज॒घान॒ | तरि॑षीभि । इन्द्र॑ । य । एक॑ । इत् । अ॒प्र॒ते । मन्य॑मान | आत् । अ॒स्मात् । अ॒न्य । अ॒ज॒नष्ट । तया॑न् ॥ ३॥ देव० त्यस्य चित् मद्दत गरूपस्यबधार्थमात्मीय घत्रम् बलै "नि जपान इन्द्र है। य एवं व यहि अत्रति अहमस्मीति मन्यमान आसीत् । अस्मात् अहे सकाशाद् अनम्दरम् अय शुष्णो नाम अजनिष्ट वृत्तर ॥ ३ ॥ मुद्गल० इद्र महत प्रभूतस्य मृगस्य मृगदच्छीघ्रगामिन त्यस्य चित् तस्य तस्य सम्बन्धि ध आयुधम् तदिभि यकीयैर्ये निघा नि शेषेणावधीत्। एक इत् असद्दाम एव अप्रति अस्वीति शेप आत् इदानीम् अस्मात् वृजात् सध्यान् प्रतिवन्धरहित मन्यमान आत्मानम् प्रवृदूतर अय असुर शुष्ण अनिष्ट प्रादुरभूव ॥ ३ ॥ त्यं चि॑दे॒वा॑ स्व॒धया॒ मद॑न्तं॑ मि॒हो नपा॑तं सु॒ग्र॒धं तम॒ोगाम् । वृप॑प्रभ दान॒नस्य॒ भामं॑ चर्चेण वज्री नि जवान॒ शुष्णम् ॥ ४ ॥ ३ गुणप अध मूको २ नास्तिको ६ बलम् मको ७७ विमान मूको ४ को ५. जयतु मूको,