पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७३० ऋग्वेदे सभाध्ये [ अ ४, अ ९, र्य ३१. थे । च॒कन॑न्त ! चा॒कन॑न्त । तु॒ | नै । मः ॥ अ॒मृत॒ | मो इति॑ । ते । अ॑ह॑ः । आ । अ॒र॒न् । च॒व॒न्धि । यज्यू॑न् । उ॒त । तेषु॑ । धे॒हि॒ि । ओज॑ः । जने॑षु । येषु॑ | ते॒ | स्याम॑ ॥ १३ ॥ । बेट० ये च पुरा स्वाम् इन्द्र ! कामितयन्ता, हे लब्धफामाः क्षिप्रं पुनश्च कामितवन्तः। दे (म मर्त्या समस्येमा पापं प्राप्नुवन्तु तवर्थ भजस्व वानस्मान् यष्टुन् । अपि च तेषु चलम् धेहि जनेषु येषु त्वदीया वयम् स्याम सहायानां बलम् धेहि इति ॥ १३ ॥ मुहल० हे इन्द्र ! धनार्थम् से जनाः चाकनन्त अकामयन्त सुनश्च ते नु क्षिप्रमेव श्याम् चावनन्त, हे अमृत ! अमरणशील इन्द्र ! मर्ताः मरणधर्माणः ते जनाः अंहः अनर्थम मो आन् मा गमन् । उत अपि च यज्यून् यजमानान् ववन्धि सम्भजस्व । येषु जनेषु येषां जनानां मध्ये वयं स्तोतारः के त्वदीयाः स्याम भवान, हे इन्द्र | त्वम् तेषु जनेषु योजः बलम् हि ॥ १३ ॥ इति चतुर्थाष्टके मभमाध्याये एकाशो वर्गः ॥ [ ३२ ] · अद॑ई॒रुस॒मसृ॑जो वि खानि॒ त्वम॑मे॒वान् ब॑द्धधानाँ अ॑र॒म्णाः । म॒हान्त॑मिन्द्र॒ गये॑तं॒ वि यद् वः स॒जो चि धारा अच॑ ददा॑न॒वं ह॑न् ॥ १ ॥ 1 1 अद॑र्दः । उत्स॑म् । असृ॑जः । वि । खानि॑ । त्वम् । अ॒र्णवान् | बद्र्धानान् । अर॒म्णाः । म॒हान्त॑म्। इ॒न्द्र॒ । पत्रैतम् । वि । यत् । वरति॒वः । सूजः। वि। धारा॑ः। अवं॑ न॒वम् । ह॒तिति॑ हन् ॥२॥ वैडूर० गातुः | दारितवानसि अपाम् उत्ताम् । मेघहाराणि चास्य वि अराजः। तथा महतोदकेन 'बाधमानान् सिन्धून घ नियस्य स्वेस्यै स्पानेऽरमयः इति । एतदेवाह - महान्तम् इति । यदा त्वम् हे इन्द्र | महान्तम् मेघं दारितवानसि, भ्रस्य अपाम् अपिधानानि द्वाराणि अपावृण्वन् उदक- धाराय कि उसृजः, तथा वृत्रे धापि इतवानसि अत्र यास्क - 'स्वमर्णवानर्णस्वतः एताम् माध्यमिकान संख्याथान् घाघश्यसानानरम्णाः | रम्णातिः संगमनकर्मा "विसर्जनवर्मा वा । महान्तमिन्द्र। पर्वतं मेघं यद् व्यवृणोः । व्यसृजोऽस्य धाराः | अदानकर्माणम्' (या १०, ९ ) इति ॥ १ ॥ मुगल० 'भदरसम्' इति द्वादशयमष्टादशं सूकम् गातुनमाऽऽग्नेय धाविः निष्टुप् छन्दः । इन्दो देवसर इन्छ ! लम् उत्सम् उत्स्यन्दमानं मेषम् अदर्दः विदारितवानसि तदनन्तरम् खानि मेघ स्मोदक निर्गमनाराण यि असृजः विशेषेण सृष्टवानसि वि यद्रधानाम् याध्यमानान् अगंवान्, उदकवतो मेघान्, अरम्णाः विसर्जयस हे इन्द्र! यत् सः वा मद्दान्तम् अभूतम् पर्वतम् 1-1. नास्ति वि. ३-२ नारित स्फो. पू. भाद" म्फो. ४. 'पानि भूमो.