पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चर्म मण्डलम् सूर॑श्च॒द् रथ॒ परि॑तक्म्थाय॒ पूर्व दुपैरं जुजुत्रांस॑म् । सर॑च्च॒क्रमेत॑श॒ः सं रि॑णाति पु॒रो दध॑त् सनष्यति॒ क्रतु॑ नः ॥ ११ ॥ सूर॑ः । चि॒त् 1 रथे॑म् । परि॑ऽतम्यायाम् । पूर्वे॑म् | कृ॒र॒द् । उप॑रम् | जुजुडवांसँग् । भर॑त् ॥ च॒क्रम् 1 एत॑शः । सम् । रणाति॒ । पु॒रः । दध॑त् । स॒नि॒ष्या॑ति॒ । ऋतु॑म् । नः॒ः ॥ ११ ॥ तू ३१, मे ११ ] बेङ्कट० सूर्यस्य रथम् राज्याम् क्षमतः प्रादुर्भूतं चक्रे, वन उत्तम् अवस्थितम् भगमद् बैगेन गच्छन्तम् ॥ तस्य चक्रम् च भरत् भइरत् शत्रूणां जयार्थम् । अस्मिन् काले सूर्येण स्पर्धमानः एतशः ऋषिरिन्द्रेण सङ्गच्छते । एवंविध इन्द्रोऽस्मान् सर्वेपी पुरतः स्थापयन् अस्मयज्ञम् आगमिष्यति ॥ १३ ॥ मुद्गल० इन्द्रः परितक्म्यायाम् सङ्ग्रामे एयशापयेन ऋपिणा सह योद्धुम् सुरक्षित सूर्यस्यापि सम्बन्धिनम् जुजुवासम् येमेन गटन्तम् रथम् उपरम् उपरतव्यापारम् पूर्वम् करत पुराकरोत् । एतशः श्रुतशाय इन्द्रः पूर्वत्रिस्य रथस्यैक चम्म् भरतु महरम् । स इन्द्रः सेन घणासुरान् सम् रिणाति हिनस्ति । अपि च पुरो दधत् अस्मान् ऋतुम् यज्ञम् सनिष्यति संभवतु ॥ ११ ॥ नः हमदोयम् आप॑ ज॑ना अभि॒चक्षु॑ जग॒ामेन्द्र॒ सखा॑यं॑ सु॒तसो॑ममि॒च्छन् । बद॒न् ग्रावाय॒ चेदि॑ भ्रियाते॒ यस्य॑ ज॒रम॑ध्व॒र्य॑व॒धर॑न्ति ॥ १२ ॥ आ । अ॒यम् । ज॒नाः । अ॒भि॒ऽन्चक्षै । जगाम॒ | इन्द्र॑ः | सखा॑यम् । स॒तऽसो॑म॒म् ॥ इ॒च्छन् । वद॑न् । प्रात्रा॑। अव॑ । वेदि॑म् । द्वि॒पा॒ते॒ । यस्य॑ ज॒ीरम् । अ॒ध्व॒र्य॑वः॑ः । चर॑न्ति ॥ १२ ॥ 1 १७२९ बेट्ङ्कट० हे जनाः! अयम् इन्द्रा अभिदर्शनार्थम् सुतसोमम् सखायम् अन्विच्छन् आ जगाम आगते चास्मिन् अभिपवभावा शब्द कुर्वन् वेदिम् प्रति पेयामित्यर्थः, सनराधस्तात् प्रियते 1 दीर्घः चान्दसः । धार्यतऽ शिषवार्धम् | यस्य इन्द्रस्य पानाय क्षिप्रम् अध्वर्यः चरन्ति यज्ञ इतस्त्रत ॥१२॥ मुद्गल० हे ननाः | अभिचक्षे युप्मानभिद्रष्टुम् अयम् इन्द्रः सखायम् स्तोवारम् सुतसोमम् अभिपुत सोमं यजमानम् इच्छन् मभिरूपन् आ जगाम आगच्छति । अध्वर्यवः यस्य अरुणः जीरम् क्षेपण प्रेरणम् चरन्ति, सः भाया सोमाभिषवपापाण बदनू शब्द कुर्वन् वेदिम् यब श्रिमाते अभिद्दियते ॥ १२ ॥ गे च॒कन॑न्त च॒ाकन॑न्त॒ नू ते म अमृत॒ मो ते अ॑ह॒ आर॑न् । वा॒ाव॒न्धि यज्ये॑रु॒त तेषु॑ वे॒ह्योजजो॒ जने॑षु॒ येषु॑ ते॒ स्वाम॑ ॥ १३ ॥ 1. सूरस्य विरूप. यत् वि. ४ बाहरव मूको, ऋ-२१६* २-२ चमोल चक्र बही पंचक अनि वि. ५-१ यशमितस्ततः वि. ३.पं