पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२८ ऋग्वेद सभाष्ये [ अ४ व १६३०. दुहवीः अपः उकानि यदवे यदुनामकाम राज्ञे तुर्बशाय एवन्नामकाम राज्ञे च शरमयः रमितवानसि हे इन्द्र थुवान् त्वं कुत्सश्चेति शेषः । उमम् उद्गूर्णं शुष्णम् अया- तम् अगच्छतम् । तद्नन्तरं त्वं कृष्णं इत्वा कुत्सम् अवहः ह स्वभापितवानसि खलु । यह यदा ताम् युवाम् इन्द्राकुत्सौ उशना भार्गवः देवाः च सम् अन्त द्द सम्भेजिरे खलु ॥ ८ ॥ इन्द्रा॑त्स॒ वह॑माना॒ रथे॒ना वमत्या अपि॒ कर्णे बह॒न्तु । निः म॒द्भ्यो धम॑थो॒ो निः प॒धस्था॑न्म॒धोनो॑ इ॒दो व॑स्य॒स्तमा॑सि ॥ ९ ॥ इन्द्रकुत्सा | वह॑माना । त्यैन । आ । वाम अर्थाः | अपि । कर्णै । ब्र॒हुन्तु॒ । निः । स॒म् । अ॒त्ऽभ्यः । धर्म॑यः । निः । स॒धइत्या॑त् । म॒धोन॑ः॥ इ॒दः । व॒र॒यः । तम॑सि ॥ ९ ॥ बेङ्कट० हे इन्द्राकुत्सौ! गच्छन्तो रथेन वामू अश्वाः कणैकुलजाते मयि अपि आ वहन्तु | ती युदाम् तमसि अन्तरिक्षात् सर्वतः निः घमथः, तथा पृथिन्याश्च महतोऽस्माकं हृदयाच्च निवारपथः' । कुरसइच साहचर्याद् देवता भवति ॥ ९ ॥ मुद्गल० हे इन्द्राकुत्सा! इन्जाउत्सौ ! रथेन वहमाना बहमानी वाम् युवाम् आयाः इवाः सूर्णे कर्णः स्तोता तत्समीपे आ यहन्तु भा समन्तात् बाहका भवन्तु । युवामपि सद्भ्यः अप्सु भविष्टम् सीम् एनं शुष्णासुरम् निः धमयः भयाधेयाम् । रामस्थात् स्वकीयात स्थानात निः अबाधेमाम् | मघोनः राघवतो इविप्मतः यजमानस्य हद: हृदयात तमासि पाण पापानि चरथः निवारयथः ॥ ९ ॥ चात॑स्य यु॒क्तान्त्सु॒यु॒ज॑श्व॒दश्वा॑न् क॒विवि॑दे॒षो ज॑जगन्नव॒स्युः । चि॑िश्वे॑ ते॒ अन॑ म॒रुतः सखा॑य॒ इन्द्र॒ ब्रह्म॑णि॒ तवि॑पीमवर्धन् ॥ १० ॥ यात॑स्य । यु॒क्तान् । सु॒युजः॑ः । चि॒त् । अश्वा॑त् । क॒विः । चि॒त् । ए॒षः । अजगन् । अ॑व॒स्युः । वि॑श्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ः । सखा॑यः | इन्द्र॑ | ब्रह्मणि | तवि॑षम् । अ॒वर्धन् ॥ १० ॥ वेङ्कट० गच्छतस्तव योग्यान सुयुजः अखान अयम् अवस्सुः ऋषिः कान्तदर्शनो मनला गछति, स्मरति सवागमनमिच्छन्नित्यर्थः । अस्मिवसरे विवे महतः तव गमनोयुक्तसहायाः आसन् । तथा 'हे इन्द्र प्राह्मणैः मयुकानि स्तोत्राणि च तव यम् अवर्धयति ॥ ३० ॥ ६ मुङ्गल० कविः चित् प्राशोऽपि अवधु पुराधामकः एपः मन्त्री वातस्य वायोगेन गुन् संयुतान् सुयुजः चित् सुदु योजनीयान् भवान् अजगन् प्राप्नोत् । अवस्योः सरायः विश्वे सर्वे मरुतः स्तोतारः हे इन्द्र शम्र अरिमल्होके ते स्वामी प्राणिभिः स्पर्धन मन् १ इति के प्रथमाये त्रिंशो वर्गः ॥