पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मण्डलम् १७२७ + यानि कृतवानसि कर्माणि हे शक्तिमन् ! यस्त्वं द्यावापृथिवी उभे विविधं विमपि जयन् वदकानि चित्रदानानि मनवे, स्माइची इति ॥ ६ ॥ ३१ मे ७ ] " मुगल० हे इन्द्र | मर्माणि प्र वोचम् अहं प्रकर्पेण त्वदीयानि पूर्वाणि पुरातनानि परणानि प्रवीमि । नूतना' नूतनानि नवानि पर्माणि प्रवचम् प्रवीमि हे मघवन् ! धनवन्निन्द्र! या पानि कर्माणि चवर्थ कृतवानसि तानि प्र योचमिति सम्बन्धः | हे शक्तिवः शक्तिमन् इन्द्र ! यत् त्वम् उभे रोदसी जयन् वशीकुद अपः उदकानि मनके मनुष्याय विभरा विविष्य विभर्पि। कोहशीरपः । दानुचित्राः चित्रज्ञानाः ॥ ६॥ तदिन्नु ते॒ कर॑णं दस्म वि॒िषाहि॒ यद् मन्नो अत्रामि॑मीथाः । शुष्ण॑स्य चि॒त् परि॑ मा॒ाया अ॑गृभ्णा प्रपि॒त्वं यन्नप॒ दस्यु॑रस॑धः ॥ ७ ॥ तत् । इत् । नु। ते॒ । कर॑णम् | द॒स् । वि॒प्र॒ | अहि॑म् । यत् । मन् | ओज॑ः । अत्रे। अमि॑िमीथाः । शु॒ष्ण॑स्य । चि॒त् । परि॑ । मा॒याः । अ॒गृभ्णाः । प्र॒ऽपि॒त्वम् | यन् । अप॑ । दस्यू॑न् । अ॒से॒ध॒ः ॥७॥ बेङ्कट तत् एव तव कर्म हे दर्शनीय मेधाविन्! ग्रुष्णस्य ध्वपि कसुरस्य मायाः परि मुद्गल० हे दरम | दर्शनीय ! विप्र 1 मेधाविन् ! अमियोधाः हिंसन् यत्, ओजः सद् घलम् इन्द्र ! त्वम् शत्र अस्मिल्लोके अद्दिम, वृत्रमसुरम् मन् प्रकाशितवानसि । तत् इत् नु तत्खलु ते हवदीयम् दरणम् कर्म विद्यते । अपि च शुष्णस्य चित् एतश्श्रामकल्यासुरस्य सम्बन्धिनीः मायाः प्रशा परि अग्रभ्णाः परिगृहोद्ययानति हे इन्द्र | स्वम् प्रपित्वम् सद्मामम् मन् हाप्नुवन् दस्यून असुरान् अप असेधः अपाबाधथा. ॥ ७ ॥ अहिए छन् मत् एवं रास्मिन् महमू कृतवानसि। घरिनः मासि गच्छन् धन्यानध्यसुरान् अर असेधः ॥७॥ त्वम॒पो यद॑वे तु॒र्ध्वशा॒ायार॑मयः सु॒दुषः पार इ॑न्द्र । उ॒ग्रम॑यात॒मव॑ो ह॒ कुत्स॑ सं॑ च॒ यद् वा॑मु॒शनार॑न्त दे॒वाः ॥ ८ ॥ त्वम् । अ॒पः । यद॑वे । तु॒र्वशा॑य । अर॑मयः । सु॒ऽदुधा॑ः । पि॒रः । इ॒न्दः॑ । उ॒ग्रम् 1 अ्॒यात॒म् । अव॑ह॒ः। ह॒ 1 कुत्स॑म् | सम् | ह॒ | यत् । वा॒ाम् ॥ उ॒शनः॑ । अर॑न्त । दे॒वाः ॥ बेङ्कट० पारपिता त्वम् इन्द ! उवकानि सुदोहनानि चद्रुतवंशाभ्याम् टारमयः । किञ्च हे इन्द्र! त्वं च कुत्सश्च उग्रम् शुष्णासुरम् अगच्छतम् । त्य हि शुष्णं प्रति गच्छन् 'कुत्सम् अपि नीतवानसि । यदा त गौ वामू, उशना देवा. च सम् अगच्छन्त ॥ ८ ॥ मुद्गल० हे इन्द्र ! त्वम् पारे मदीनां सीरे । अनुहाः इति शेषः । सुदुषाः थोषधिवनतीन यु २. वर्ल बलं वि . ३. अप दाजपा सूको. १. नास्ति मुको. ५. मग ए रुप ४४. शुष्णमनि