पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२६ ऋग्वेदे सभाध्ये अन॑वः। ते॒ । रय॑ग् । अश्वा॑य॒ । तक्षन् | त्वच॑ | वर्जम् । पुरु॒ऽहुत॒ ॥ इ॒ऽमन्त॑म् । अ॒ह्माण॑ः । इन्द्र॑म् । म॒हय॑न्तः । अ॒र्कैः । अव॑र्धयन् | अह॑ये । हन्त॒वै । ऊ॒ इति॑ ॥ ४ ॥ [ अ ४, क्ष १, व २९. वेङ्कट हे पुरुहूत | मनुष्या ऋभवः तवा श्वानुगुणम् रथम कृतवन्तः 1 लष्टा च वचम् दीप्तिमन्तं कृतवान् | ब्राह्मणाश्च मन्त्रैः इन्द्रम् पूजयन्तः आहे हन्तुम् अवर्धयन् ॥ ४ ॥ J मुझल० है पुरुहूत] बहुभिराहूत इन्द्र! ते स्वदीयम् रथम् अश्वाय सश्वाम्यां संयोगाईंम् अनवः मनुष्याः अभवः तथन् अतक्षन् अकुर्वन् । त्वष्टा च त्वदोयम् ननम् शुमन्तम् दोसिमन्तम् झकरोत् । उ अपि च महयन्तः इन्द्रम् पूजयम्सः ब्रह्माणः अङ्गिरसः अध्ये अर्हि वृत्रम् हन्त्वै इन्तुम् अर्कैः स्तोत्रैः अवर्धयन, वर्धितवन्तः खः पूरणः ॥ ४ ॥ वृ॒ष्णो॒ यत् ते॒ वृष॑णो अ॒र्कमचे॒निन्द्र॒ ग्रावा॑ण॒णो॒ अदि॑तिः स॒जोया॑ । अ॒न॒श्वासो ये प॒वयो॑ऽथा इन्द्रे॑पिता अ॒भ्यव॑त॑न्त॒ दस्यु॑न् ॥ ५ ॥ पृ॒ष्णे॑ । यत् । ते॒ । वृष॑णः । अर्कम् | अन् । इन्द्र॑ | प्रावणः । अदि॑ितिः । स॒जोषः । अ॒न॒श्वास॑ः । ये । प॒वय॑ः । अ॒र॒षाः । इन्द्र॑ऽइपिताः । अ॒भि । अव॑र्तन्त । दयू॑न् ॥ ५ ॥ चेङ्कट॰ हे इन्द्र Î वृष्णे यदा सुभ्यं वर्षिसारः ग्रावाणः अधिपवणधर्मप्रदा गौच सहता अञ्चनीयं सोमम् "अचन्ति अभिपुण्वन्ति । अथ अश्वस्थवर्जिताः इन्द्रप्रेषिताः पतयः वायुधानि दस्चून अभि अवर्तन्त । शीघ्रमेक एव गत्वाऽऽयुपानि शत्रुषु पितृनतीति ॥ ५ ॥ मुद्गल हे इन्द्र! यद् यदा वृषणः सेचनसमर्थाः मरुतः घृष्णे कामानां वर्षित्रे ते तुभ्यम् अम् स्तोत्रम् अर्थान अस्तुवन् अकुर्वजित्यर्थः । तदा अदितिः अदीनाः भाषाणः अभिवपाषाणाः राजोपाः सङ्गताः बभूवुरिति शेपः अनश्वासः अइयवर्जिताः भरथाः स्थहीनाः इन्द्रेपिता: इंद्रेण प्रेषिताः पवयः पवमाना गच्छन्तः ये मरुतः दरवून शत्रून अभि अवर्तन्त अभिभूतान, कुर्वन्तो हम से महतोऽर्चानिति सम्बन्धः ॥ ५ ॥ 3 इति धतुर्थाष्टके मथमाध्याय एकोनविंशो वर्गः ॥ पूर्वी कर॑णानि चोच॒ प्र नृत॑ना मघव॒न् या च॒कर्थे । शक्षु॒ यद् वि॒भग॒ रोद॑सी उ॒भे जय॑न्न॒पो मन॑वे॒ दानु॑चित्राः ॥ ६ ॥ प्र । ते॒ । पूर्वीणि । कर॑णानि । चो॒ोच॒म् | प्र | नूत॑ना | ग॒ध॒ऽव॒न् । था । च॒कर्षं । शक्तैिऽयः । यत् । वि॒िद॒भरोः | रोद॑सी इति । उभे इर्ति | जय॑न् अ॒पः | भन॑वे । दानु॑ऽचित्राः ॥ पे० प्रवीमि पत्र वृनवधादीनि पुरातनानि कर्माणि सधा प्र प्रवीमि नूठनानि च पवई, 9 भणशः रु. २. रवं वर्जिनारः वि', 'रवनिवारः रूपे. २. मत: मूको.