पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१.२] १७२५ पञ्चमं गण्डलम् पशुन यूथानि यथा वि उनोति प्रेरयति तथा शत्रुसैन्यानि प्रेरयति । अष्टःशशुभिः स्वयमहिंसितः प्रथमः देवानां मुख्यः इन्द्रः सिपासन् शत्रुधनानीच्छन् याति गच्छति ॥ १ ॥ आ प्र व हरिवो॒ो मा वि न॒ः पिशेङ्गराते अ॒भि नः॑ः सचस्व । न॒हि॑ि त्वदि॑न्द्र॒ वस्यो॑ अ॒न्यद॒स्त्य॑मे॒नश्च॒िञ्जन॑वतश्चकर्थ ॥ २ ॥ आ । म । द्र्व॒ । हरि॒ऽव॒ः ॥ मा | चि | वैनः | पिशेङ्गराते | अ॒भि । नः | स॒चस्य॒ | न॒हि॑ि । त्वत् । इ॒न्द्र॒ । वस्य॑ ॥ अ॒न्यत् । अस्ति । अ॒मेनान् | चि॒त् | जने॑ज्यतः | चकर्ष ॥ २ ॥ घेङ्कट० आभिमुल्येन प्रद्रय हरिवः | 1 मा विगतफामो भूः श्रधान सागच्छ पिशङ्कराते। अस्मान् 'भनदानादिभिः अभि सैवस्व नहि स्वतः हे इन्द्र | अन्यत् प्रशस्ततरम् अस्ति भूतम् । त्वम् शस्त्रीकानपि धनप्रदानेन जापावतः करोषि ॥ २ ॥ मुद्गल० हे हरिवः ! हरिवन्निन्द्र! स्वम् आ अस्मानभिमुखम् प्र द्रव प्रकर्पेण गच्छ। किन्तु मा वि देनः अस्मासु विगतकामो मा भूः | हे पिशङ्कराते 1 यदुरूपधन! इन्द्र! नः अस्मान् अभि सचस्व अभिसेवस्व अपि च हे इन्द्र वस्यः वसीयः श्रेयस्करम् त्वत् स्वतः अन्यत् नदि अति अन्मद्वस्तुजातं नास्ति । अमेनान् चिद मेनाशब्दः स्रोवाची । अस्त्रीकोश्चिए जनिवतः जायावतः चकर्म करोषि ॥ २ ॥ 1 उद्यत् सइ॒ सह॑स आर्जनिट॒ देदि॑ष्ट॒ इन्द्र॑ इन्द्रि॒याणि॒ विश्वा॑ । प्राचॊदयत् सु॒दुषा॑ च॒क्रे अ॒न्तर्व ज्योति॑िषा संवत्वत् तमो॑ऽवः ॥ ३ ॥ उद् । यत् । सर्हः । सह॑सः । आ । अर्जनिष्ठ | देर्दिष्टे | इन्द्रैः । इ॒न्द्रि॒याणि॑ । विश्वा॑ । प्र । अ॒चोद॒य॒त् ॥ सु॒ऽदुधा॑ः । वृ॒प्रै । अ॒न्तः । वि । ज्योति॑षः । स॒म्ऽव॒वृत्त। तम॑ः। अ॒व॒रित्ये॑वः ॥३॥ चेङ्कट उत् आ अजनिष्ठ यदा सहसः उपादानात् इन्द्राख्यम् राहुः ""माता । अयमद्वानां पञ्चानां जनानां सर्वाणि बलानि इन्द्रः दीपयति, प्रचोदयति गाथ बो बजे अन्तः स्थिताः सञ्झरणार्थम्, तथा ज्योतिषा वेष्टमानम् तमः च सर्वम् दि घृणोति ॥ ३ ॥ मुळ० यत् यदा सदः सूर्यसम्बन्धि तेजः सहसः उपःसम्बन्धिनस्तेजसः उत् आ राजनिष्ठ उपरिष्टात् प्रादुर्बभूव तथा इन्द्रः विश्वा सर्वाणि इन्द्रियाणि धनानि देदिष्टे यजमानेभ्यो दिशति, चक्रे निवारके पर्वते अन्तः मध्ये वलेन निरुवाः सुदुधाः सुण्ड दोग्धीगः मनोदयत मेरयत् ज्योतिषा सेजसा संवत्वत् संचरणशीलम् तमः वि अवः निवारितवान् ॥ ३ ॥ अन॑बस्ते॒ रथ॒मवा॑य तत॒न्॒ त्वष्टा॒ वने॑ पु॒रुहूत द्यु॒मन्त॑म् । प्र॒ह्माण॒ इन्द्र॑ म॒हय॑न्तो अ॒र्कैरव॑र्धय॒वह॑ये॒ हन्त॒वा उ॑ ॥ ४ ॥ ९. हे मा भूको. ५. भगोय' वि पं; २-१. 'दानादिनि (भिः ल.) मूको. मोद६ सम् रु. ३. चयसोयः मूको, ४-४. भारथ मूको