पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभाध्ये चतु॑ःसहस्रं ग॒व्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे॑ष्यग्ने । घ॒र्मच॑त् त॒तः प्र॒वृते॒ य आसी॑य॒स्मय॒स्तम्यादा॑य॒ विप्रा॑ः ॥ १५ ॥ चतु॑ऽसहस्रम् । गव्य॑स्य । प॒श्वः । प्रति॑ । अ॒प्रभीष्म॒ रु॒शमे॑षु । अ॒ग्ने॒ । घ॒र्म॑ः। चि॒त् । त॒प्तः। इ॒ऽवृजे॑ । यः । आसद् | अ॒य॒स्मय॑ः । तम् । ॐ इति । आददा॑म ॥ त्रिोः ॥ १७२४ [४, १ व २८. चेङ्कट० रुशमेषु प्रतिगृहोतदन्तः | प्रवृञ्जनाय ततः धर्मः इव यः आसीत् हिरण्येन निर्मितः वाग् गवां पयो भुक्तवन्तः वयं 'दीप्तिमन्तो मेधाविन इति ॥ ३५ ॥ मुगल० हे अग्ने | वयम् रुशमेषु एतत्संज्ञकेषु जनेषु गव्यस्य गवात्मकस्य पश्चः पशोः पशूनाम् चतुःसहसम्वत्वारि सहस्राणि प्रति अप्रभोष्म प्रतिगृहोतवन्तः स्मः | प्रजे प्रवृअनार्थम् ततः संततः शोभनवणैः धर्म: चित् महावीर इव अयस्मयः क्षयोमयो हिरण्मयः यः कलशः आसीत् अभवत् तम् व दोहनार्थ कलशं व विशः मेधाविनो वर्ष रुशमेषु आदाम भादत्तवन्तः ॥ १५ ॥ इति चतुर्थाष्टके प्रथमाध्याये धष्टाविंशो वर्गः ॥ [३१] इन्द्रो॑ो स्या॑य प्र॒वते॑ कृणोति॒ यम॒घ्यस्था॑न्य॒घवा॑ वाज॒यन्त॑म् । यु॒थेत्र॑ प॒श्च॒ो व्यु॑नोति गो॒षा आरि॑ष्टो याति प्रथ॒मः सिपा॑सन् ॥ १ ॥ 1 इन्द्र॑ः । रथा॑य । प्र॒ऽवत॑म् । कृ॒णोति॒ । यम् । अ॒धि॒ऽअस्य॑त् । म॒घवा॑ । वा॒ाज॒ऽयन्त॑म् । यु॒षाऽइ॑व । प॒श्वः । वि । उ॒नोति॒ । गोपाः | अरि॑ष्टः । याति॒ । प्र॒थ॒मः । सिसा॑सन् ॥ १ ॥ घेटुट० अवस्युः 1 इन्द्रः आत्मीयाय रथाय गमनयोग्य नदेर्श करोति, भमतः स्थि- तान्' झन् मध्दा यम् अधितिष्ठति सद्‌ग्राममिच्छन्तम् । गोयूथानिव गोपालो विविधं प्रेरयति । एवं साइप्रामिकान्, अश्वपुरुषान्” विविध प्रेरयवेति । एवं स्वयममें अरिष्टः गच्छवि सर्वेपासमवः शत्रून् सिप सन् ॥ १ ॥ मुगुल० 'इन्द्रो स्थाप' इति प्रयोदशच सप्तदर्श सूकम् | सावस्युनांम आत्रेय ऋषिः । विष्टुप् छन्दः इन्द्रो देवता, 'उम्रमयातम्' 'स ६ याम् इति पादयोः रसोशमसो विकल्पेग देवसाइकुरा वहमाना' इत्यस्या इन्द्र युत्सव | मघवा भनवान् इन्द्र वाजयन्तम् साष्टमिग्छन्तम् यम् रपम् अभ्यस्थात् विष्ठति तस्मै रथाय प्रवतम् प्रवशम्" आनिम्, मृणोति करोति । अपि च गोपाः गोपालः पज्ञः शूभेव 3. अवजैज्ञायनाब को. ५. मारित रु. ६. वाः सूको. 11. प्रगदम् मूको. २. म. वि. ३३. मन्तो मे सूको. ४. अपयुः रु. ८. प्रेरको ९ को सूत्रो. रामा