पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पचमं मण्डलम् सु. ३०, मे १३३ हे अग्ने | भद्रम् कल्याणम् इदन कर्म अक्त् कुर्वन् । कोदशाः | गवाम् धेनूनाम् धन्वारि धनुःसंख्याकानि सहसा सहस्राणि ददतः मझे प्रयच्छन्तः । नृणाम् नेतृणां मध्ये नृतमस्य ऋणययस्य एतशामकेन राशा प्रयता प्रयतानि दधानि मघानि गोरूपाणि धनानि वयम् प्रति अप्रभोग्न प्रतिगृहीतवन्तः स्म पूजायें बहुवचनम् ॥ १२ ॥ सु॒पेश॑सि॒ माव॑ सृज॒न्त्यस्ते॒ गनौ॑ स॒हस्मै॑ रु॒शमा॑सो अप्ने । बा इन्द्र॑मममन्दुः सु॒वास॒ोऽफ्तोयु॑ष्ट॒ परि॑तम्यायाः ॥ १३ ॥ सु॒ऽपेश॑सम् । मा॒ा । अव॑ । सृज॒न्ति॒ । अस्त॑म् । गवा॑म् । स॒हस्रैः । रु॒शमा॑सः । अ॒ग्ने॒॑ । नौ॑नाः । इन्द्र॑म् । अ॒न॒म॒न्द॒तः॒ । सुतासः | अ॒क्तोः | चिऽJथै | परि॑िऽतक्म्यायाः ॥ १३ ॥ येङ्कट 'मुरूपं मान्' मद्रीय गृहमानीय प्रविश इति अव सृजन्ति गवाम् सहसैः सहामी रुमाः अग्ने| इति स्वायवनस्थानायाग्नये निवेदयति । तकतिर्गतिकमां ऋणञ्चयमपदाप चक्षुर्थस्यां राम्यान भागतः सा परिम्पोच्यते । अस्या रात्रे: व्युच्छने धमसद्धाचादपरेधः मया सुताः घीमरसाः सोमाः इन्द्रम् अममन्दुः ॥ १३ ॥ मुद्गल० हे अमे | रुसमासः रुशमाः ऋणशयस्य किङ्कराः सुपेशसम् सुरूपम् अलङ्काराच्छादनादिभिः संस्कृतम् मा भाम् अस्तम् गृहम् गवाम् धेनूनाम् सहयैः सह अप सुजन्ति प्रापयन्ति स्म । तदनन्तरमेव तोगः रसचन्तः सुताराः सभिपुताः सोमाः परितकुम्याथाः | तमसा भूतानि परितः कति गच्छति इति परितकुम्या | तस्याः भक्तोः रात्रेः ब्युष्टौ उपःकाले इन्दम् अम मन्दुः सादयन् । यधुः गवां प्राप्तयनन्तरम् अविलम्बियमेव सोमैनेजे इत्यर्थः ॥ १३॥ औच्छ॒त् सा रात्रि॒ परि॑तक्म्य॒ याँ ऋ॑च॒ये राज॑नि रु॒शमा॑नाम् । अत्यो॒ न वा॒ाजी र॒घुर॒ज्यमा॑नो अ॒ञ्जव॒स्वार्य॑सत् स॒हस्र॑ ॥ १४ ॥ औच्छ॑त् । सा । रा॒नो॑ । परि॑ऽतम्या । या । ऋणम्ऽचये | राजनि । रु॒शमा॑नाम् । अत्य॑ः । न । ब॒जी । र॒धुः ॥ अ॒ज्यमा॑नः । ब॒भ्रुः । च॒त्वारि॑ । अ॒स॒न॒त् | स॒हस्र॑ ॥ १४ ॥ बेङ्कट० 'मदीयात् गृहात्' प्रतिनिवृचान रुशमानाम् कारेषु' ॥ १४ ॥ मुगल० दशमानाम् रुशमनाम्नां जनानाम् राजनि प्रभो ऋणशये एतरसंज्ञके तत्समीपे एव मा रात्रिः परितकुम्या परियो गन्दी भवति सा रात्री औच्छत् न्युष्टाऽभवत् । अत्यः सवतगामी याजी न भव इक रघुः शीघ्रगामी अज्यमानः प्रेर्यमाणः बभ्रुः एतनामक ऋषिः चत्वारि चतुःसंख्याकानि सहसा सहस्राणि गोरूपाणि धनानि असन्तू अलभव ॥ १४ ॥ ३-३. कन्नि गच्छन्ति मूको. ४. मदीपान् 2. '*zenn' ft. 'मावि लपं. गृहान् वि ५ "तानां सर्प ६. रुम मूको..करे. स्वरू