पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवे सभाष्ये [ अ४, अ १ व २७. नाराव बहिः सङ्गवा अपजद्दार । अथ ताः गाः इन्द्रः अस्य स्वभूताः ते जिवा मरुद्भिः सह जित्वा स्वामिना मया ससू असृजत् चदैनं सोमाः सुवाः अमन्दन् बशोमं ॥ १० ॥ १७२२ ● मुद्गल० यत् यदा गावः दस्सैः वियुताः आसन् वियुक्ता नमवन् अत्र शस्मिन् काले अभितः सर्वसो नमुचिनाsपहता गावः इहेड इह घ इद्द च सर्वतः सम् अनवन्त अत्यन्तमगच्छन् । यत् गदा सुयुताः बभ्रुनाम्ना ऋविणा सुलभियुताः सोमासः ईम् एनम् इन्द्रम् अमन्वन् हमादयन् तदा इन्द्रः शाः शर्मरुद्धिः सद अस्य चम्रोः सम्बन्धिनी: नमुचिनाऽपहलाः ताः गाः सम् असृजत् वत्सैः सह समयोजयत् ॥ १० ॥ इति च माध्याय सप्तविंशो यर्गः ॥ यद॒ सोमा॑ ब॒भु॒धृ॑ता॒ अम॑न्द॒नरो॑रवा॑द् इ॒ष॒भः साद॑नेषु । पु॒द॒रः प॑पि॒वाँ इन्द्रो॑दो॑ अस्य॒ पुन॒र्गवा॑मददादु॒स्त्रिया॑णाम् ॥ ११ ।। यत् । इ॒म् । सोमा॑ । ब॒भ्रुऽधृ॑ताः ॥ अम॑न्दन् । अरौरवीत् । घृ॒ष॒भः । सद॑नेषु । पु॒र॒भ्ऽव॒रः । प॒पि॒ऽवान् । इन्द्र॑ः । अ॒स्य॒ | पुन॑ः | गवा॑म् | अ॒दद्वात् । उखियणाम् ॥ ११ ॥ 1 चेङ्कट० यदा एवं बञ्जुनाम्ना मया सुताः सोमाः अमन्दन, अथ जयम् ऋषमः युद्धेषु अध्ययं शब्द करोति । पुरन्दरः पपिवान् इन्द्रः हम सोमम्, पुनश्चासुरैश्पहता का क्षाहत्य मायच्छदिति ॥ ११ ॥ मुहल० यत् यदा बभ्रुधूताः बभ्रुणाभिपुताः सोमाः ईम् एनमिन्द्रम् अमन्दन् अमादयत् सदा वृषभ: कामानां वर्पिता इन्द्रः सदनेषु युद्धेषु अरोरवीत् अस्य शब्दमकरोत् । पुरन्दरः शत्रुपुरांदारमिता अस्य इमं सोमम् पविधान पीववान् इन्द्रः पुनः उखियाणाम् क्षीरमुत्लाविणी: गवाम् गाः अददात् यत्रवे ददौ ॥ १३ ॥ भ॒द्रमि॒दं रुशमा॑ अग्ने अन्॒ गवा॑ च॒त्वाति॒ दद॑तः स॒हस्र । प्र॒ण॑च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णाम् ॥ १२ ॥ । भ॒द्रम् । इ॒दम् i रु॒शवः॑ः । अ॒ग्ने॒॑ । अ॒क्र॒न् । ग्वा॑म् । च॒त्वारि॑ । दद॑तः ॥ स॒हस्र । अ॒णमूऽव॒यस्य॑ । प्रऽप॑सा । म॒धानि॑ । प्रति॑ । अ॒स॒ष्म॒ | नृत॑मस्य | नृणाम् ॥ १२ ॥ 1 वेङ्कट० सम्प्रति गर्वा दातारम् ऋणञ्चयं स्तौति । ऋणमयेन दानि गधाम् चत्वारि सहस्राणि मी गृहमानीय जपण्यतः तस्य भटाः दोसार मतम् इदम् कर्म कृतवन्तः । वयम् ऋणंय- यस्य प्रशानि* मेहनीयानि गोधनानि प्रतिगृहीतवन्तः नृणाम् गृतमस्य ॥ १२ ॥ मुगल साम इति फश्रिद अनादविशेषः, तत्रत्या जनाः रुशमाः पाणश्चयनाओं राशः किङ्कराः 1. नास्त्रि मूको ९ मी मूको. ३. स्तुनाः छ. ६. भूदा दि. ७. प्रमानि मूको. भावान्त इति थारु प्रस्तावः ४. लीगम् गूको. ५. च्छन्त झूको