पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्म मण्डलम् ६७२१ ३०९] यु॒ज॑म् । हि । माम् । अकृ॑षाः । आत् । इत् इ॒म्द्र॒ | शिर॑ः । द॒सस्य॑ । नमु॑चेः । म॒थायन् । अश्मा॑नम् 1 चि॒त् । स्व॒र्य॑म् । वर्तमानम | प्र | च॒क्रिया॑ऽइव | रोद॑सी॒ इति॑ | म॒रुवा॒ऽभ्य॑ः ॥८॥ । येङ्कट० हे इन्द्र | ममुचैः असुरस्य शिरः मथितुमिच्छन् सहायम् माम् अभ्रुम् शकुचाः, स्वच्छता स्वरणकुशलम् अभिमते देशे गच्छन्तं वज्रं च सद्दायम् कृथाः । तदानीं तव साहाय्यं तुकामेभ्यः महद्भ्यः द्यावापृथिवी च इव प्रास्ताम् उभयतो भवताम् । अन्तरिक्षं सबैमरुद्भिः व्याप्त मासीत्यर्थः ॥ ८ ॥ } मुहल० हे इन्द्र! त्यम् स्वयम् स्वरेण सहितम् वर्तमानम् भ्रमन्तम् अस्मानम् चित् मेयवर स्थितम् दासस्य उपक्षपयितुः नमुनेः असुरस्य शिरः मथायन चूर्णयन् आत् इत् समस्तरमेव माम् गुजम् ससायम् अकृथाः दि च खलु सदानीम् महद्भ्यः स्वरसहायेभ्यः रोदसो धावापृथिव्यौ चकिया इव चक्रे व प्र आस्ताम् ॥ ८ ॥ स्त्रियो॒ो हि दास आयु॑धानि चुके किम करमव॒ला अ॑स्य॒ सेना॑ । श॒न्तर्य॑ख्प॑द॒भे अ॑स्य॒ धेन॒ अधोप॒ ये॑द् यु॒धये॒ दस्यु॒मिन्द्र॑ः ॥ ९ ॥ स्त्रिय॑ः । हि । दि॒ासः । आयु॑धानि | च॒क्रे | किम् | मा | क॒र॒न् । अबळाः । अ॒स्य॒ । सेना॑ः । अ॒न्तः । हि । अस्य॑त् । उ॒भे इति॑ । अ॒स्य॒ । धेन॒ इति॑ । अये॑ । उप॑ । प्र । ए॒त् । यु॒धये॑ । दस्यु॑म् । इन्द्र॑ः॥ ९॥ बेट० नमुचिः प्रथमम् इन्द्राय स्नियः आयुधानि चके युद्धार्धे निरगमयत् । इन्द्रः च किम् मां कुर्बन्सु स्त्रीमूताः अस्य सेनाः इति मन्यमानः वासु स्त्रीषु रूपयुक्त द्वे स्त्रियावाद्वाय अन्तः चकार । अथ सम्भ्रान्तः सन् इन्द्रः* दम् बुद्धार्थम् उप प्र अगादिति ॥ ९ ॥ मुद्गल० दासः उपक्षपथितार नमुचिरसुरः स्लिमः स्वीः आयुधानि युद्धसाधनानि चक्रे हि कृतवान् सल्लु। इन्द्रेण सह योद्धुं भदितवान् इत्यर्थः । अस्य नमुचे अवषाः निर्बंधाः सेनाः किम् मा करन किमपि न । अस्य असुरस्य धेने प्रोयिन्यौ रूपे उद्वे स्त्रियौ अन्तः अख्यत् हि गृहमध्ये निदधे खलु ॥ अथ अनन्तरम् इन्द्रः दस्युम् नमुचिम युध्ये युद्धाय उप ऐट उपागच्छत् ॥ ९ ॥ सम॑त्र॒ गावो॒ोऽभितो॑ऽनयन्ते॒हेह॑ व॒त्सैर्वयु॑ता यदास॑न् । से ता इन्द्रो॑ौ असृजदस्य शार्के सोमा॑स॒ः सुषु॑ता अम॑न्दन् ।। १० ।। सम् । अत्र॑ । गार्थः । अ॒भित॑ः । अनन्त॒ | इ॒हऽह | स॒प्सैः । विऽयु॑ताः। यत् । आस॑न् । सन् 1 ताः । इन्द्र॑ः । अ॒सृज॒त् ॥ अ॒स्य॒ । श॒ाकैः । यत् । इ॒म् । सोमा॑सः । सु॒ऽयु॑ताः । अने॑न्दन् ॥ चेङ्कट० अस्मिन् असुरे सम् अगच्छन्त गावः यदा इद च इह च यत्सैः वियुक्ताः आसन् । सङ्कतपत्रेकाले १ मा गूको २. दक्षाय मूको. ६. प्रदितानि मूको. ७. गणवि॰ सूत्रो. भ-२१५० ३ सअन्त वि. ४ नाति मूको. ५. दावित्र: मूको. ८. "विका" मूको.