पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२० ऋग्वेदै सभाध्यै तु॒म्ये॑दे॒ते म॒रुत॑ः सु॒शेवा॒ा अच॑न्त्य॒कं॑ सु॒न्वन्स्यन्वः॑ः । अहि॑मोहानम॒प आ॒शया॑नं॒ प्र मा॒याभि॑म॒पनँ सह॒दिः ॥ ६॥ [ अ ४, अ १ व २७. तुभ्य॑ । इत् । ए॒ते । म॒रुत॑ः 1 सु॒ऽशवा॑ः । अच॑न्ति ॥ अ॒र्कम् | सुन्वन्ति । अन्ध॑ः । अहिंग् । ओहानम् । अ॒पः । आशयनम् । प्र । मा॒याभि॑ः । मा॒यिन॑म् । स॒क्षत्॥ इन्द्र॑ः ॥६॥ वेङ्कट० तुभ्यम् एव एते मरुतः सुसुखाः स्तोत्रम् उच्चारयन्ति । सुन्वन्ति च सोमं यजमाना। अहम् ओहानम् युध्यन्तम् अपः भावृत्य शयानम् माया दिनम् मायाभिः इन्द्रः प्र सक्षत् अभिव्याप्तवानिति ॥६॥ मुगल० एते महत: मद्दत् स्यन्ति वदन्ति इति मरत. स्वोतारः सुशेवाः शोभनसुखा सन्तः, स्तोत्रेण शोमनं सुखमुरसादयन्त इत्यर्थः हे इन्द्र! तुभ्य इत् तुभ्यम् एव अर्कम् अर्चनीय स्तोत्रम् अर्चन्त स्तुवन्ति । अन्धः सोमलक्षणमब्रम् सुन्वन्ति अभिषवं कुर्दन्ति | इन्द्रः परमैश्वर्ययुक्तः मायाभिः अहम् बृग्रम् म सक्षत् अभ्यभवत् । कोहशम् । ओह्वानम् देवान् बाघमानम् अपः उदकानि आशयानम् आवृत्य शयनं कुर्वन्तम् मायिनम् कपटवन्तम् ॥ ६ ॥ वि षू मृधो॑ ज॒नुषा॒ा दान॒मिन्च॒न्न॒ह॒न् ग मघवन्त्स॑चानः । अत्रा॑ द॒ासस्य॒ नम॑च॒ः शिरो पदव॑र्तयो मन॑वे गा॒तुमि॒च्छन् ॥ ७ ॥ वि । सु॒ । मृध॑ः । ज॒नुषा॑ । दान॑म् | इन्वेन् । अह॑न् । गव । म॒ध॒ऽव॒न् । स॒मऽच॒क़ानः | अत्र॑ द॒सस्य॑ । नर्मुचेः । शिर॑ । यत् । अव॑र्तयः | मन॑वे । गा॒तुम् ॥ इ॒च्छन् ॥ ७ ॥ । वेङ्कट० इन्द्र मिनं युद्धार्थं भजमानम् मृधः परिषद्नुः | तानू हे मघवन् | त्वं सियमानो विविधं सुद्ध इतथानसि जनुषा जावेन तेजला सन्दीप्यमानो दानवं खण्डविता यदा त्वमस्मिन् लोके उपक्षपयितुः नमुचेः शिरः विध्वा क्षगमयः मनये नमुचिना संरद्वाय बभ्रुवे गमनमार्गम् ३च्छन् तदानोमिति ॥ ७ ॥ भुगल दे! धनन् हुन्छ ! संचानमामि स्तूवमानस्त्वम् दानम् देवानाधकं नमसुरम् गला बज्रेण इन्वन् प्रेरयन् हिंसन् जनुषा जन्मना मृधः तदनुचरान् शत्रून सु सुगु वि अद्दन् विजघन्थ है इग्म ! श्वम् अन अस्मिन् सुढें मनवे नमु चिनाऽपहृत गोधनाय माम् गाम् सुखम् इच्छन् नमुनेः पुतन्नामकस्य दासस्य उपक्षपवितुरसुरस्य सम्बन्धि शिरः श्रीपेम् यत् यदा अवर्तमः अचूर्णयः तदा शत्रून् विजयम्थ इति पूर्वेण सम्बन्धः ॥ ७ ॥ यु॒तं॒ हि मामकृ॑था आदिदि॑न्द्र॒ शिरो॑ द॒ासस्प॒ नर्मुचेर्म॑था॒ायन् । अश्मा॑नं चित् स्व॒र्य॑सः॒ वत॑मानं॒ प्र च॒क्रिये॑व॒ रोद॑सी गुरुद्रयैः ॥ ८ ॥ 1. मानस्त्वम् वि. २२. हामपन्ति घरन्ति भूको ६. "क्षति गूको. ७. नाहित मूहो. ५. बजे मूको ३. "टतमम् मूको. ४. दानवः मूको.