पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०, ४] पमं मण्डलम् १७१९ सानि अविद्वान् जन चेत् आनाउ विद्वान् जनः शृणवत्य शृणुयात् च सर्वसेनः सर्वाभिः सेनाभिर्युक्तः अयम् मघवा धनवशन् ः जानतथ शृण्वता तान् जनान् मति महतेते ॥ ३ ॥ स्थ॒रं मन॑श्चकृषे जा॒ात इ॑न्द्र॒ चैपीदेकौ यु॒धये॒ भूप॑सचित् । अश्मा॑नं चि॒च्छ्व॑सा दि॑िद्युतो वि वि॒दो गवा॑मूर्वमुखिया॑णाम् ॥ ४ ॥ रि॑ष॒रम् । मन॑ः । च॒कृ॒पे॒ । जा॒ातः | इ॒न्द्र॒ | ये वै । इत् । एक॑ः | यु॒धये॑ । भूय॑सः । चि॒त् । अश्मा॑नम् । चि॒त् । शत्र॑सा । दि॒द्युः | वि | वि॒दः । गया॑न् । ऊ॒र्य॑म् | उ॒क्षिया॑णाम् ॥ ४ ॥ पेङ्कट० हे इन्द्र ! युद्धे प्रादुर्भूतः स्वमालयिम् मनः स्थिरम् करोपि तथा एवम् एक एवं सन् युद्धाय ततः शत्रूनू जिला यहूनपि गच्छसि वयः थायुधवन घनम् कि दिद्युतः' प्रकाशीकृतवानसि गवाम् उत्सरणशीलानां सात विन्दः ॥४॥ मुहल० हे इन्द्र | जातः उत्पन्नमात्र एवं स्वम् स्थिरम् चटनरहितम् मनः चित्तम् चपेचकर्थ सर्वान् यहिष्ठान् जयेयमितीदृशम् । तथा हे इन्द्र ! एकः इत् असहाय एव त्यम् युधये युद्धाय भूगसः चित् बहुतरान्, राक्षसादीनपि पेपि गच्छति । किस अश्मानम् चित् गवामावरकं पर्वतमपि शवमा बलेन वि दिश्रुतः व्यभिन । किस उशियाणाम् श्रीरमुत्सारयन्तीनाम् गवाम् धेनूनाम् ऊम् समूहम् विदः अवैद्रयः अलम्भवः ॥ ४ ॥ प॒रो यत् त्वं॑ प॑र॒र्म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यै॒ नाम॒ बिभ्रत् । अत॑श्च॒दिन्द्रा॑दमयन्त दे॒वा विश्वा॑ अ॒पो अंजय दासपीः ॥ ५ ॥ 1 प॒रः 1 यत् । त्वम् । प॒र॒मः । आ॒ऽजनि॑ष्ठाः । प॒राऽवति॑ । श्रुत्य॑म् | नाम॑ । चिन॑त् । अत॑ः । चि॒त् । इन्द्रा॑त् । अ॒भ॒यन्त॒ । दे॒षाः । विश्र्वा॑ः । अ॒पः ॥ अ॒जयत् ॥ इ॒ासऽप॑नः ॥ ५ ॥ बङ्कट परः खम् यदा युद्धख परमे स्थाने भाजापसे प्रादुर्भवसि दूरे श्रुत्यम् इन्द्राव्यम् नाम (विश्रत । तत आरम्य वस्मात् इन्द्रात् अभयन्त देवा. किंच मय सर्वाण्येयोदकानि अजयत् येषां दासः प्रतिः ॥ ५ ॥ मुगल० गत् सदा है इन्द्रः परः परस्तात् उपस्थित स्थितः परमः उत्कृष्टतमः त्वम् परावति दूरे अत्यम् श्रवणीयम्, नाम नामधेयम्' विभ्रत् धारयन् आजनिष्ठाः आ समन्ताद्नायथाः। शेषः परोक्षकृत । अतः चित्भत भारभ्यैव देवाः अग्न्यादयः इन्द्रात् अभयन्त विभ्यु | विश्वाः अपः सर्वाणयुदकानीन्द्रः अजयंत वशीचके । कीटशी: दादासोपता यासाम्रपां चा इति ॥ ५ ॥ इति चतुर्थाष्टके प्रथमाध्याये पर्वको वर्गः ॥ १-१. विद्युत मूको.२ षस्य मूको. ३. नाथेयम् मूको, ४ को.