पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ४, अ १ च ६ चन्त्री वज्रगनू पुरुहूत बहुभिराहूत य इन्म राया देयेन धनेन सद् सुतसोमम् इच्छन् अभिपुतसोम यजमानमन्विच्छन् ऊती ऊत्म रक्षणायै तत् सस्य यनमानस्य ओक गृहम् गन्ता प्राप्तो भवति । चोर विकान्त स्म स इन्द्र व कुत्र विद्यते । सुखरथम् शोभनाक्षद्वारो रथो यस्य स सुखरध तम् हरिभ्याम् स्ववाहनाभ्याम् अवाभ्याम् ईमानम् गच्छन्तम् इन्द्रम् क अपश्यत् कश्च दहशे || १०१८ अवा॑चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं न॑धा॒तुरन्वा॑यमि॒च्छन् । अप॑च्छ्म॒न्यो॑ उ॒त ते म॑ आहुरिन्द्रं॒ नरौ बुबुधाना अशेम |॥ २ ॥ अव॑ । अ॒च॒च॒क्षम् । प॒दम् | अ॒स्य॒ | स॒स्य | उम्रम् | नि॒िऽघा॒ातु । अनु॑ । आय॒म् । इ॒च्छन् । अपे॒च्छम् । अ॒न्यान् । उ॒त । ते मे॒ । आहु | इन्द्र॑म् | न । बुधा॒ना । अ॒रोम् ॥ २ ॥ वेङ्कट० बुद्ध प्रविशय अभ्य इन्द्रस्य पदम् अन्तर्हित किमिद्दास्ति किमिहेति पृथिव्यामधश्चक्षुपा अपश्यम् । तथा निरीक्षमाणधा पदमन्विच्छन् उद्गूर्णम् निधातृ तर पदमनुगतवानस्मि | तदान कस्य वीर इति अपृच्छम् अन्यान् | अपि च ते भम आहु, वयमपि मनुष्या इन्द्रम् ज्ञातुकामा एवं स्थितवत 1 सहान्चेष कार्य इति ॥ २ ॥ मुद्गल० अस्य इन्द्रस्य पदम् स्थानम् अव अचचक्षम् अहमेव अद्राक्षम् । कीदृशम् । सरख अन्तर्हितम् उनम् उद्गूर्णम् । किञ्च इच्छन् इन्द्रमन्विच्छन्नहम् निधातु स्त्र स्थापयितु अस्य इन्द्रस्य पदम् अनु आयम् अम्दगमन् | अन्यान् उन अन्यान् अपि मार्गे इन्द्रसेव अपृच्छम् पृष्टवान् अस्मि' । पृा ते मे महम् इदम् आहु । किमाहुरित्युच्यत-नर यशाना नेवार बुबुधाना बुभुसमाना" वयम् अरोम इन्द्र प्राप्तयन्त स्म ॥ २ ॥ प्र नु॒ व॒यं सु॒ते या ते॑ कृ॒तानी॑न्द्र॒ मन॑य॒ यानि॑ नो॒ जुजो॑षः । वेद॒द॒वि॑िद्वाळ्छृणन॑च्च वि॒द्वान॒ वह॑ते॒ऽयं॑ म॒घवा॒ा सर्व॑सेनः ॥ ३ ॥ । अ । नु । च॒यग । स्रुते ॥ या । ते 1 कृ॒तानि॑ । इन्द्र॑ । हवा॑म । यानि॑ । न॒ । जुजो॑ष 1 वेद॑त् । अवि॑द्वान् 1 शृ॒णन॑त् । च॒ । वि॒द्वान् । वह॑ते । अ॒यम् । म॒घवा॑ | सेन ॥ ३ ॥ घेऊ० इन्द्र दृष्टया स्तौति । प्र अवाम क्षित्रम् पराम् यज्ञे पुरा यानि तय रुखानि यानि च पुरा अस्माभि वृतानि है इन्द्र | व सेवित्तवामसि | परोक्ष उदार्थ : अज्ञानन् तानि जानाडु, विद्वान् 'ऋपि अस्माभिरध्यमानानि' शृणोतु प्रविशति अयम् मघवा सममसन । तत्र घय तानि प्रवास ।। ३ ।। मुझल० हे इदा त रषदीयानि या पानि कर्माणि सन्ति वयम् स्तोहार गुते सोमे समि पुते सति चानि कर्मणि प्र प्रवाम त्वमपि न अस्मदीयानि यानि कर्माणि जुजोप, मनुष्ठितानि 11 शोमनाथा मूको २ उद्गुको अति मुझे 13 बुद्धसमाना मूको मुझे संभ्रमव वि ५५ स्वरयातु ३ पृच्छम् मूको ४१८ मूकी ८८ अ वरम वि रूप 8 सहयामशेव एपे