पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. २९, म १५ ] पथम मण्डलम् १७१७ मुहल० हे इन्द्र! अरोत सयुभिरपरिगतस्त्वम् जनुषा जननतिखेनात्मीपेन वीर्येण बलेन भूरि भूरीगि यहूनि एसा एतानि प्रत्यक्षेणोपलभ्यमानानि विदवा विश्वानि व्याप्तानि भुवनशायनि चक्रवान् वृत्तान् असि | देवन् वज्रवासिन्द्र दयान सपत्नान् धर्मयम् नु क्षिमम् या चित् यानि विश्वानि कृष्ण कुर्या, ते स्वदीयस्य तस्या तविष्या तस्य बलस्य बर्ता निवा रमिता न कोऽपि अस्ति ॥ १४ ॥ इन्द्र॒ ब्रह्म॑ नि॒यमा॑णा जुषस्य॒ या ते॑ शनिष्ठ॒ नव्या॒ अर्म । बस्खैत्र भ॒द्रा सु॒कृ॑ता वसूयू रथ॒ न धीः स्वपा॑ अतक्षम् ॥ १५ ॥ । इन्द्र॑ । ब्रह्म॑ 1 त्रि॒यमा॑णा । ज॒प॒श्च॒ । या । ते॒ । शवि॒ष्ठ॒ | नव्या॑ । अक॑र्म । वरना॑ऽइव | भ॒दा | सु॒ऽकृ॑ता । व॒सु॒ऽयु | रथे॑म् | न | धीरे | सु॒ऽअपा॑ । अत॒क्षम् ॥ १५ ॥ चेङ्कट० इन्द्र | स्तोत्राणि क्रियमाणानि सेवस्त्र, यानि शव है बळवशम 1 नूतना वथ कृतवन्त । वस्त्राणोद करयाणानि धनमिच्छन् स्यम् इव च प्राज्ञ शोभनम कृतवानस्मि स्वोत्राणि ॥ १५ ॥ मुल० हे शविष्ठ] मल्यत्रम इद्र! ते तुभ्यम् या यानि स्तोत्राणि नव्या नूतना अद्यतना वयम् अदमे अकुर्म, हे इन्द्र स्वम् कियमाया अस्माभि क्रियमाणानि ब्रह्म मह्माणि दानि स्तोग्राणि लुपत्र सेवस्व धीर धीमान् स्वपण शोभनकम वसूयुः धनकामोऽहम् वचव वस्त्राणीव भद्रा भद्राणि भजनोयानि सुकृता सुष्टु वृतानि स्तोत्राणि रथम् न रथमिव अतक्षम् क्षकश्वम् ॥ १५ ॥ इति चतुर्थाष्टके प्रथमाध्याये पचविंशो धर्म ॥ [ ३० ] क्व स्प वीरः को अ॑पश्प॒दिन्तं॑ सु॒खर॑थ॒मय॑मानं॒ हरि॑भ्याम् । यो गया य॒ज्ज्री स॒तसो॑ममि॒च्छन् तदोो गन् पुरुहू॒त उ॒ती ॥ १ ॥ । स्य । वीर् । क । अ॒पश्य॒त् । इन्द्र॑म् । सु॒खऽर॑यम् | ईय॑मानम् | हरिऽभ्याम् । य । रा॒या । ब॒ज्री । सु॒तऽसो॑म॒म् | इ॒च्छ्न् । तत् । ओक॑ । गन्त । पु॒रुऽहुत । ऊ॒ती ॥ १ ॥ क अपश्यत् इदम् सुद्धारभम् वेट० य । सोऽयम् ऋणचयनानो राशत्वारि गया सहस्राण्यलभत । नमुचितान्यपजहार | तन युबायें शोध निर्गच्छन्, बभ्रुर्वेदति - स धीर हुन्छ । स्वाभ्या मम शत्रूत् प्रति गच्छन्तम् । य तद्गृह पुन पुनर्गच्छति बहुभिराहूतो रक्षणार्थम् ॥ १ ॥ धनेम बत्री सुतसोमम् अजमानम् मन्विच्छन् मुद्गल के रूप और पञ्चदश पोडश सूकम् | अधुनिष्टुप् छन्द | इन्दो देवता, ऋणयनामा राजापि कति स्तूयत सोऽपि देवता। १ मास्ति मूको