पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काष्पद समाप्य । अ४, १ १ व २५ नव॑ऽश्वास. । स॒तऽसो॑मासः । इन्द्र॑म् | दश॑ऽग्वासः | अ॒भि । अर्च॑न्ति॒ । अ॒र्कैः । गय॑ग्॥ चि॒त् । ऊ॒र्ध्वम् । अ॒पि॒धान॑ऽवन्तम् | तम् । चि॒त् | नर॑ः । श॒श॒मा॒नाः | अप॑ अ॒न् ॥ १२ ॥ वेङ्कट० गयामयतेन यन्तोऽङ्गिरसः केचन नवसु मास्सु उदविष्ठन्, दशसु केचित् तेन नबग्वाभः च दशग्वासः च भवन्ति । ते सुतसोमाः इन्द्रम् स्तन्नैः अभि अर्चन्ति तथा कृत्वा गोसद्धं च महान्तम् अविधानवन्तम् पणिभिराहृतम् तम् अङ्गिरसस्त्वां परिचरन्तः अए व्रन् विवृतद्वारं कृतवन्तः ॥ १२ ॥ I मुगल नवम्बासः यागमनुष्ठिन्तो भवभिर्मासैः समाप्य गताः ते नबग्वाः, दशग्वासः दशभिः मासैः समाप्य गतास्त्रे दशग्वाः । एते उभयविधा अद्भिरसः सुतसोमासः अभिपुतसोमाः अर्चनीयः स्तोत्रैः अभि अर्चति अभिष्टुवन्ति तथा शशमानाः स्तुवन्तः नरः नेतारोऽह्निसः अपिधानवन्तम् वलेन। सुरेणाच्छादित्तवन्तम् तम् चित् बहुषु प्रदेशेषु प्रसिद्ध- मपि गय्यम् चित् गोसम्वन्धिनमपि ऊम् समूहम् अप व्रन् अपावृण्वन् ॥ १२ ॥ सन्तः इन्द्रम् क॒थो नु ते॒ परि॑ चराणि वि॒द्वान् वी॒र्या॑ मघव॒न् या च॒कर्थे । या चो॒ नु नया॑ पू॒णवः॑ च॒विष्ठ॒ मे ता ते॑ वि॒दथे॑षु त्रघाम ॥ १३ ॥ क॒थो इति॑ । नु । ते॒ । परि॑ । चराण । वि॒द्वान् । वी॒र्या॑ | मघव॒न् । या । च॒कये॑ । था । च॒ इति॑ । न॒ । नव्या॑ । कृ॒णवैः । शविष्ठ । म | इत् ॥ ॐ इति॑ । ता । ते॥ वि॒दये॑षु । अ॒वम् ॥१३॥ चेङ्कट० कथम्' मु खल तुम्वन् परि चराणि | जानन् बानि त्वम् हे गघवन् ! वीर्याणि पुरा कृतवानसि यानि च सम्मतितमानि कृणोपि शविष्ठ ॥ मद्रवाम तुभ्यं यज्ञेषु तानि ॥ १३ ॥ मुद्गल० हे मपदम् ! धनवन् ! त्वम् या यानि बी बीर्याणि चकर्म धकृपे, आई शानि बीर्याणि विद्वान, जानन् ते तुभ्यम् कथो नु कथं नु परि चराणि । हे शविष्ठ | बलवत्तम! इन्द्र! या चो पानि चैत्र नव्या नव्यानि मीर्याणि नु क्षिप्रम् कृणवः कुर्याः, ते स्वदीयानि तानि वीर्याणि विदथेषु यज्ञेषु प्र इत् ब्रवाम मैय बदाम ॥ १३ ॥ ए॒तता॒ विश्वा॑ च॒कृ॒वाँ इ॑न्द्र॒ भूर्यप॑रीतो ज॒नुपा॑ वी॒र्ये॑ण । या चि॒िन्नु व॑न्जिन् कृ॒णवो॑ दधि॒ष्वान् न ते॑ य॒र्ता तवि॑ष्या अस्ति॒ तस्यः ॥१४॥ · ए॒ता 1 विना॑ । च॒कृ॒ऽवान् । इ॒न्तु | भूरि॑ | अपेरिऽद्वृतः । जुनुप। वी॒र्येण । या । चि॒त् । नु । प॒नन् । कृ॒णवः॑ः । द॒ध॒ष्वान् । न । ते॒ । य॒र्ता | तवि॑ष्याः॥ अ॒स्ति॒ि ॥ तस्या॑ः ॥१४॥ बङ्कट० एतानि विश्वानि कृतवान् असि हे इन्द्र ! भूरीणि त्वम् परिगतः जातेम केनचिद वीर्येण यानि श्च पत्रिन्। इदानीं करोपि शत्रूणां धर्पणाति घर्षणशीला, तप तेषां निदानभूतस्य स्प पारविहान कवि अरि ॥ १४ ॥ 1. कथोपं. २. निनानिए. ६ डिर्पा, रु. २. नास्त्रि मूको. ४. प्रेमूको एता वि.