पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पधर्म मण्डलम् २९ १० ] प्रान्यच्च॒क्रम॑षूः सूर्य॑स्य॒ कुत्सा॑या॒न्यद् वरि॑यो यात॑वेऽकः । अ॒नासो दस्मै॑र॒मृणो व॒धेन॒ नि दु॑र्योण शृणधवा॑चः ॥ १० ॥ १७१५ न । अन्यत् । च॒क्रम् । अ॒वः | सूर्य॑स्य | कुत्सा॑य | अ॒न्यत् । वरि॑िषः । यात॑त्रे । अ॒क॒रित्प॑कः । अ॒नास॑ः | दस्यू॑न् । अ॒मृण॒ः । व॒धेन॑ । नि । दु॒र्या॑णे । अ॒वृण॒कू । मृ॒ध्रवा॑चः ॥ १० ॥ बेङ्कट० प्रअहः शत्रुपधार्थम् अन्यत् चक्रम् ॥ अथ भन्यत् सूर्यरयस्य चक्रम् कुत्साय धनस्य कामनाय कृतवानमित सुष्णानुगानू भगनशीसन वसवः दस्यून सेन चक्रेण हुननसाधनेन इतवानसि मृणिः हिंसाकर्मा | दुर्योणाये देशे निहिंसियानसि परवयाचस्तानिति ॥ १० ॥ चर्म । अन्यत् मुद्द्रल० हे इन्द्र! पूर्व द्विस्य सूर्यस्य अन्यत् एकम् चकम् प्र अहः पृथक् एकं चक्रम् नुस्साय दरसरम परिमः धनम् मातवे प्राप्तुम् अकः एकापः। किञ्च अनासः आस्परहितान् भशब्दान् मकान् दस्यून् असुरान् सधेन भायुधेन वज्रेण समृणः आईसीः । दुर्योोंगे समामे गृध्रवाचः हिंसितवामिन्द्रियान् असुरान् नि भरणकू निवर्स छिन्त्रवान् असि ॥१०॥ इति चतुष्टके प्रथमाध्यामेचतुरो वर्गः ॥ स्तोमा॑स॒स्त्वा॒ गौरि॑वीतेरवर्य॒श्नर॑न्थयो वैदयि॒नाय॒ विमु॑म् । आ त्यामृ॒जश्वा॑ स॒ख्याय॑ चक्रे पच॑न् प॒क्तीरमि॑व॒ सोम॑मस्य ॥ ११ ॥ रतोमा॑सः । त्वा॒ 1 गौरि॑ऽवीतेः । अ॒वर्धन् । अर॑न्धयः । वैद॒द्वि॒नाय॑ | पिच॑म् । आ । त्वा॒म् । ऋ॒जश्वः॑ । स॒ख्याय॑ । चक्रे । पच॑न् । प॒क्तीः | अपि॑वः 1 सोम॑म् ॥ अ॒स्य॒ ॥११॥ येर स्तोत्राणि श्याम् गौरिबोतः मम स्वभूतानि अघघंयन्त वामनमः विधिनः पुद्राय ऋजिने पित्रम् नाम शत्रुम् । क्षय वाम् ऋजिश्वा सख्याय आ सके तुभ्यं तदानि हयषि पचन्, त्वम् अस्य अपिवः सोमम् ॥ १३ ॥ मुगल हे इन्द्र ! गौरवतः प्रतक्षामकस्य मम सम्बन्धितः स्तोमासः स्तोत्राणि ला त्यामु अवर्धन वर्धयन्तु वेदधिनाय विधिनः पुत्राय [भाजिश्वनाम्ने विशुम् एतनामकमसुरम् अरन्धयः वशमनमः | हे इन्द्र ! ऋविश्वनामा कविरपि । सस्याय तव सखित्वाय पत्तीः पतव्यानि पुरोडाशादीनि पनन् पाकं कुर्वन् त्वाम् आ चः अभिमुखीचकार । कि स्वम् अस्य ऋजिवनः सम्बन्धिनम् सोमम् अधिवः मपाः ॥ ११ ॥ नय॑ग्यासः सु॒तसो॑मास॒ इन्द्रं॒ दश॑ग्वासो अ॒भ्य॑र्धन्त्य॒र्कैः । गये॑ चिदूर्वम॑प॒धान॑वन्तं॒ तं चि॒नः॑र॑ः शशमा॒ना अप॑ धन् ॥ १२ ॥ २. वर्ष मूको. ३. नास्त्रि विप