पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७५४ [ अ ४५ अ १, व २४. ऋग्वेद सभाप्ये मुद्रल० सा इन्द्रस्य मित्रमूतः अग्निः मद्दिषा महिषाणां पशूनाम् श्री नोणि यशतानि सख्ये मिश्रभूतस्य इन्द्रस्य कथा कर्मणा निमित्तभूतेन तूयम् शिमम् अभवत् पपाच । किम इन्द्रः मनुपः मनोः सम्बन्धीनि श्री त्रीणि सरासि पात्राणि पूतभृदाधवनीयद्गोणकलशसंज्ञानि, तेषु संस्थितम् सुतम् अभिपुतम् सोमम् साकम् युगपदेव ऋॠत्याय वृत्रहननाय पिचत् अपिषत् ॥ ७ ॥ श्री यच्छ॒ता म॑हि॒पाणा॒ामघो मास्त्री सरो॑सि म॒घवा॑ सोम्यापा॑ः । क॒ारं न विश्वे॑ अ॒ह्वन्त दे॒वा भर॒भिन्द्रा॑य॒ यद॒हि॑ ज॒घान॑ ॥ ८ ॥ 1 न्नी । यत् 1 श॒ता । म॒हि॒षाणा॑म् | अर्धः | माः | त्री | सरा॑से । म॒घवा॑ । सो॒म्या । अपा॑ः । क॒ारम् । न । विश्वे॑ । अ॒ह॒न्त॒ । दे॒षाः | भर॑म् | इन्द्रा॑य । यत् । अहि॑म् । ज॒धान॑ ॥ ८ ॥ । वेङ्कट० यदा श्रोणि हातानि महियाणाम् अमक्षयत् इन्द्रो मांसम् यदा वा श्रीणि सखि सोममयानि अपियत् 1 अथ शङ्खमिव विश्वे देवाः भरम् अपि अयन्त इन्द्रार्थम्, यदा आहेम् हतवानसाविति । भरश्वत्वाद्यविशेष ॥ ८ ॥ मुद्रल० हे इन्द्र ! त्वम् यद् यदा त्रो त्रयाणाम् शता शतसंख्याकानाम् महिषाणाम् पशूनाम् माः मांसानि अघः भक्षितवानसि | सदा च मध्वा धनवांस्त्वम् सोम्या सोममयानि श्री ग्रीणि सरा॑सि पात्राणि षपाः पीतयामसि | यत् यद्देन्द्रः अहम् वृषम् जयान हतवान् | सदा विश्वे सर्वे देवा. भरम् सोमपानादिना पूर्णम् इन्द्राय इन्द्र युद्धार्थम् अहन्त आह्वयन्त । दृष्टान्त कारम् न स्यामिनः कर्मकरमिद तद्वत् ॥ ८ ॥ उ॒शना॒ यत् स॑ह॒स्यैक॑श्या॑त॑ गृ॒हमि॑न्द्र जुजुवा॒ने॑भि॒रश्वे॑ः । च॒न्वा॒नो अत्र॑ स॒रथे॑ पयाथ॒ कुत्सैन दे॒वैरव॑नोई॒ शुष्ण॑म् ॥ ९ ॥ उ॒शना॑ । यत् । स॒द॒स्यैः । अपा॑तम् । गृ॒हम् | इ॒न्दु | जुजु॒वाने॑भिः॑ः ॥ अ॒र्कैः । च॒न्वा॒ान । अने॑ । स॒ऽरथे॑म् 1 य॒या॒ाय॒ । फुत्सैन । दे॒वैः । अय॑नीः ह॒ । शुष्णम् ॥ ९ ॥ चेदुट० दन्द्र! त्वं च उशना च यदा मलकरणयोग्यवेंगवद्भिः अस्तैः कुपवस्य गृहम् अगच्छतम् | योतिर्बंधकर्मा | अ रसस्य शस्त्रैण शुष्णम् इन्तुकामा देवः व एक स्थम् आस्थाय स्वाय इतनानसि च तं थानानन्तरम् शुष्णम् ॥ ९ ॥ मुहल० मत पदा है इन्द्र श्यम् उशना कान्यच रास्यैः अभिभवनशीः जुजुषानेभिः गच्छति अश्ः कुलस्य गृहम् अयातम् गच्छवम् सदा दे इन्द त्वम् अन अस्मिन् काले चन्वानः पाचून हिंसन्" इत्सेन देवः सह सरथम् ययाथ जगन्ध किए शुष्णम् एतसामानमसुरम् भवनो ६ हँसी: खल्लु ॥ ९ ॥ १. कर्माणि मू. २. श्रममन्यमन्य विशेषः मूको. ३. आप मुझे. १ माति मूको.