पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९, नं ६ ] पचर्म मण्डलम् अनु अददुः यदा सूर्यस्य सधाः सर्वदा गच्छन्तीः सूर्यस्य पुरोमागे वर्तमाना एतस्य विजयार्थ तस्मिन्नूपी उताः कृतवानसि सूर्यादादाय तय क्यापितवानसि ॥ ५ ॥ मुद्गल० अप पिच हे भयवन् ! धनवन् इन्द्र ! भन्वा क्रतुना त्वदीयेन कर्मणा विश्वे सर्वे देवाः अध्यादयः तुभ्यम् स्वदम् सोमपेयम् सोमपानम् अनु धानुपूव्र्येण अद्दुः दत्तवन्तः । ततः प्रभृति इन्द्रो देवेभ्यः सर्येभ्योऽधिकोऽभवदित्यर्थः । हे दन्छ ! यत् यस्त्वम् पतन्तीः आगच्छन्तीः पुरः सतीः पुरस्ताद् भवन्तीः सूर्यस्य सम्पन्धिनीः हरितः वडवाः १ः उपरताः भन्दगतीः एतशे एतशाख्याय ऋापये कः कः ॥ ५ ॥ इति चतुर्थाष्टके प्रथमाध्याये प्रयोविंशो वर्गः ॥ नव॒ यद॑स्य नव॒त्तं च॑ भोगान्त्सा॒कं वज्रेण म॒घवा॑ विषु॒श्वत् । अर्च॒न्तीन्द्र॑ म॒रुवः॑ः स॒धस्ये॒ श्रैष्टुमेन॒ वच॑सा बाघत॒ द्याम् ॥ ६ ॥ नये॑ । यत् । अ॒स्य॒ 1 नव॒तिम् । च॒ । सोगान् । स॒कम् । वने॑ण । म॒घवा॑ । वि॒श्वृश्चत् । अर्कैन्ति । इन्द्र॑म् । म॒रुतैः । स॒धइत्ये॑ । ने॑स्तु॒भेन । वच॑सा । वा॒ाधत । द्याम् ॥ ६ ॥ वेङ्कट० नव नवतिम् च अस्य प्रकृतस्याभोंगायतनानि पुराणि युगपदेव बज्रेण यदा मघवा विवृथत, रादानीम् अर्चन्ति इन्द्रम् मरुतः अन्तरिक्षे । षय मरुद्धिरुध्यमानेन वीर्यहेतुना मैडमेन स्तुतिषचनेन भरद्धवीर्यं इन्दो दीप्तमाई बाधितयानिति ॥ ६ ॥ मुद्गल यत् यदा मघवा धनवानिन्द्रः अस्य शम्वरस्य सम्बन्धीनि तय नवख्याकानि नवतिम् च नयतिसंख्याकानि च भोगान पुराणि साकम् युगपदेव वज्रेण विश्चत् अभिनत् सदा मस्तः समस्थे सहस्थाने स्मितम् इन्दम् त्रैष्टुभेन त्रिष्टुप्छन्दस्केन वचमा वामृपेण स्तोत्रेण अर्थन्ति अस्तुवन् । इन्द्रः पुर्वस्तुतः सन् द्याम् मरुद्भिः प्रयुज्यमानेन मन्त्रेण दीशं शस्त्ररासुरम् बाधत अबाधत ॥ ६ ॥ ● सखा सख्ये॑ अपच॒त् तु॒र्य॑म॒ग्निर॒स्प क्रत्वा॑ महि॒षा॒ा त्री श॒तानि॑ । श्रीं स॒ाकमिन्द्रो मनु॑प॒ः सरा॑सि सु॒तं मि॑िचद् वृत्र॒हत्या॑य॒ सोम॑म् ॥ ७ ॥ 1 सखा॑ । स॒ख्ये॑ । अ॒पच॒त् । त्य॑म् । अ॒ग्निः । अ॒स्य । क्रत्वा॑ । म॒हि॒षा । त्री | श॒लाने॑ । श्री 1 स॒कम् ॥ इन्द्र॑ः 1 मनु॑षः । सरा॑ति । सु॒तम् । पि॒ष॒त् । वृत्र॒ऽहत्या॑य 1 सो॑म॑म् ॥ ७ ॥ बेङ्कट सुखा सख्ये अपचत् यत् क्षियम् अग्निः इन्द्रस्य कर्मणा अहिहननेन हेतुना योणि शतानि महिपान् । तथा मनुषः यजमानस्य श्रोणि सरांसि यथा पूर्णानि भवन्ति तथा सुतम् इन्द्रः साम् अभिवत् वृत्रनाय गोमम् इति ॥ ७ ॥ 11 ११. यश खा सूर्यः खरमास्वाः कि उर्प; यदा सूर्यः स्वरयाश्वाः ट ३. माति रुपं. ४. यमादि रूपे. -२१४* २. भोगाय तान को.