पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७१३ ऋग्वेदे सभाप्ये उ॒त । ब्रह्माणः । म॒रुतः । मे॒ । अ॒स्य | इन्द्र॑ः । सोम॑स्य | सु॒ऽसु॑तस्य । पेयाः । तव । हि । ह॒व्यम् । मनु॑षे । गाः । अपि॑न्दत् । अह॑न् । अदि॑म् प॒पि॒ऽवान् । इन्द्र॑ः । अ॒स्य॒ ||३|| - [ व ४, अ १ व २३. वेङ्कट० अपि च हे माह्मणाः हे मरुतः | भम इन सोमं सुद्ध सुतम् इन्द्रः पियतु । तत् हि सोमाख्यं हृदिः मनुष्यार्थम् पणिभिरपहृवान् पशून् अविन्दत् । तथा अहम् च इमं पीरवाजधान इन्दः ॥ ३ ॥ मुद्गल० उत सपिच हे ब्रह्माणः | बृहन्तो हे महतः] यूयम् इन्द्रः च सुसुतस्य सुष्वभितस्य मे मदीयस्य अस्त्र सोमस्य इमं सोमम् पेयाः पिबत | ततू हि सत्खलु हृव्यम् युष्माभिः पीतं सोमात्मकं हवि: मनु मनुष्याय यजमानाय गाः धेतूः अविन्दत् बेदयति । अजमानं गाः सम्भवतीत्यर्थः । किच अस्य इमं सोमम् प्रपिवान् पीतवान् इन्द्रः अहिम्, वृयम् अद्दन् अवधीत् ॥ ३ ॥ 7 आद् रोद॑सी चित॒रं वि ष्क॑मायत् संविव्या॒ानचि॑द् भि॒यसै मृगं केः । जिग॑ति॒मिन्द्रों अप॒जर्मुराणः अति॑श्व॒सन्त॒मव॑ दान॒वं ह॑न् ॥ ४ ॥ आत् । रोद॑सी॒ इति॑ । वि॒ऽत॒रम् । वि । स्क॒भाय॒त् ॥ स॒मऽश्वि॒व्या॒नः । चि॒ित् ॥ मि॒यसै । मृ॒गम् । क॒रिति॑ कः । जिग॑र्तिम् । इन्द्र॑ः ॥ अ॒प॒ऽजत्रै॒राणः । प्रति॑ | ऋ॒सन्त॑म् । अव॑ । दा॒न॒वम् । ह॒निति॑ हुन् ॥ ४ ॥ 1 1 वेङ्कट० सोमपानानन्तरमेव द्यावापृथिवी पुरा अत्यन्तै विश्लिष्टम् विस्वभावत् स्थापितवान्, धधः पृथिवीम् उपरि द्याम् । तथा इलिने सिंहादिकम् भरण्येनाच्छादयनू भयाय करोति । भीतो यथा जनपढे न निर्मच्छवि। तथा गरणशीलम् अपबाधमानः इन्द्र. वसन्तम् वृनम् प्रति अव छन् मतिमुखं गत्या भूम्याम् अचूर्णयत् ॥ ४ ॥ मुझल० इन्द्रः आत् सोमपानानन्तरम् रोदसी दामादृथियौ वितरम् अतिशयैन विस्कमाग्रत् व्यस्तक्षात् चलनरहिते अकरोत् । संविध्यानः चित् संवृष्यान एवं इन्द्रः भूगम मृगवर९लायमानं वृत्रम् शियरो भयाय कः अकार्षीत् । इन्द्रः जिगर्तिम् गिरन्तमाच्छादयन्तम् श्वसन्तम् भयार्थ श्वास कुवैतम् दानवम् दो पुत्रम् अपजर्गुराणः आच्छादनात् विमोचयम् प्रति प्रतिगत्य भय छन् अवहृतबान् ॥ ४ ॥ अध॒ श्रुत्वा॑ मघन॒न् तुभ्ये॑ दे॒वा अनु॒ विश्वे॑ अद॒दुः सोम॒पेय॑म् । यत् सूर्य॑स्य ह॒रित॒तः॒ पत॑न्तीः पु॒रः स॒तीरुपेरा॒ एत॑शे कः ॥ ५ ॥ 1 अध॑ । क्रत्वा॑ । स॒ध॒ऽव॒न् । तु॒भ्य॑ग् । दे॒वाः । अनु॑ । विश्वे॑ । अदु॒ः । सोम॒ऽपेय॑म् । यस् । सूर्य॑स्य । इ॒रत॑ । पत॑न्तीः | पु॒रः । स॒तीः | उप॑राः । एत॑शे | करिति॒ कः ॥ ५ ॥ ० अथ तव सहवाइनेन कर्मणा दे सभवन सभ्यम् सर्वे देवाः राज्ञ इष करम् सोमपानम् 1.वि. २. मानको. ३० नारित मूको.