पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qधर्म मण्डलम् [२९] व्य॑र्य॒मा मनु॑पो दे॒वता॑ता॒ त्र रो॑च॒ना दि॒व्या घा॑रयन्त । अच॑न्ति त्वा म॒रुत॑ घृ॒तद॑स॒स्त्वमे॑प॒ामृप॑रिन्द्रासि॒ धीर॑ः ॥ १ ॥ सु २९ मे १] १०११ नी । अर्य॒मा । मनु॑षः । दे॒वऽना॑ता । श्री | रोच॒ना । दि॒न्या । धार॒यन्तु । अच॑न्ति । ना॒ । म॒रुत॑ः । पू॒तऽद॑क्षाः । त्वम् । ए॒स॒म् । ऋषि॑ः ॥ इ॒न्द्र॒ । अ॒सि॒ ॥ धीरैः ॥ १ ॥ घेङ्कट० गौरिवीतिः शाश्व्यः । अर्यमशस्दः मेरमतृवचनः । मनुष्यं यज्ञे ग्रीणि तेजस्वग्न्यादीनि मेरयन्ति | तथा श्रीण्येय तान्यन्तरिक्षस्यानि सर्वदा वर्तन्ते तथा मतः च दमलाः स्वकार्ये कुणाः स्व पूजयन्ति इन्द्र त्वम् एषाम् अग्न्यादीनां न्यूनातिरिक्षण प्रभुः सन् करोषि प्राज्ञः ॥ १ ॥ मुद्गल० 'पर्यमा' इति पञ्चदश पञ्चदर्श सूक्तम् । शक्ति गौरिवीतिनाम ऋषिः टुप् छन्दः | इन्द्रो देवता मण्डलादिपरिभाषया तिवाद । 'उशना यत्सद्स्यैः' इति पाइः सौशनसः ऐन्द्रो वा'। मनुषः मनोः सम्बन्धिनि देवताता देवाची यज्ञे श्री श्रोणि अर्थमा श्रयंमाणि यानि तेसिसन्ति तथा श्री श्रीणि रोचना शेषमानानि वाटपशिसूर्योत्मक्रानि दिव्या दिव्यानि अन्तरिक्षे भवानि तानि तेजांसि पारयन्त भरवः धारयन्ति । पूतदक्षाः शुद्धषलाः महतः त्वा त्वाम् अर्थन्ति स्वदन्ति । हे इन्द्र ! धीरः धीमान् त्वम् एशम् मरताम् अपिः असि द्वष्टा भवसि ॥ १ ॥ अनु॒ यदी॑ प॒रुतो॑ मन्दुमानमाचे॒निन्द्रः॑ परि॒वसं॑ सु॒तस्प॑ । आद॑त्त॒ यज॑म॒भि यद॒हि॒ हन्न॒पो य॒ह्वीर॑सृज॒त् सर्व॒वा उ॑ ॥ २ ॥ । अनु॑ ॥ यत् ॥ ई॑म् ॥ स॒रुत॑ः । म॒न्द॒स॒ानम् इ आचैन् । इन्द्र॑म् ॥ प॒प॒ऽवांस॑म् । स॒तस्य॑ । आ। अच। वज्र॑म्। अ॒भि। यत्। अति॑म् | हन् । अ॒पः॥ य॒ह्वीः॥ अ॒सृजत् । सतरै । ॐ इति ॥२॥ चेट० [सदैनम् इन्द्रम् मोदमानं सोमं पपिवयम् महत सोमपानानम्वरमाहुः प्र भर भगवो जहि घोरगस्व' ( ऐब्रा ३,१० ) इति, सदानीम् चमू अभि आ अदत थदाऽयमिन्द्रः महिम् हतवान् तेन बज्रेण भवाहि स हत्या बह्वीः अमः सरणाय असृजत् ॥ २ ॥ मुगल० यत्, यदा भरुतः मन्दसानम् सृप्यन्तम् सुतस्य अभिपुतं सोमम् पपिवा॑सम् पीतवन्तम् ईम् एनम् इन्द्रम् अनु शान वस्तुवन् वा इन्द्रः नजम् आ अदक्त आददौ । ततः यत् पदा अहिम् वृत्रम् अभि हन, अभिहतवान्, तदा यहो: महतीः अपः बृण निरवानि उकाराने स्वैर सतुं गन्तुम् असृजत, निरोधात् अमुञ्चत् । उ पूरणः ॥ २ ॥ उ॒त ब्रह्माणो मरुतो मे अ॒स्पेन्द्र॒ सोम॑स्य॒ सुप॑तस्य पेयाः । तद्धि ह॒व्यं मनु॑षे॒ गा अवि॑न्द्र॒द॒ह॒न्नहि॑ पपि॒वाँ इन्द्रो॑ अ॒स्य ॥ ३ ॥ 1. नाहित छ रूपे. २. लावा यि ३-३. पेद्रो देवता मूको,