पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [४ अ १ व २२. मुट्ठल हे अग्ने | त्वम् महते प्रभूवाय सौभगाय अस्माकं शोभनधनत्याय शर्ध शत्रून् सहस्व | तथा तव सम्बन्धीनि गुम्नानि धनानि उत्तमानि उत्कृष्टानि रान्तु भवन्तु | हे अरने ! त्वम् जास्पत्यम् जाया व पतिः च जायावती तयोः कर्म जास्पत्यम् तत् सुयमम् सुष्टु नियमनोपेतम् सम् आ कृणुष्व सम्यक् कृरुध्व | अपि च शत्रूयताम् शत्रुम्' आरमन इच्छवां सपत्नानाम् महति तेजांसि अभि तिष्ठ आक्रमस्व ॥ ३ ॥ समि॑स्य॒ प्रम॑हसोऽग्ने बन्दे॒ त श्रिय॑म् । वृष॒भो द्यु॒म्न असि॒ सम॑ध्व॒रेवध्यसे ॥ ४ ॥ समऽईद्धस्य | अमेहसः । अग्ने॑ । वन्दै | तव॑ । श्रिय॑म् । वृ॒ष॒भः । द्यु॒म्सऽवा॑न् । अ॒सि॒ । सम् । अ॒ध्व॒रेऽप॑ । इ॒भ्य॒प्ते॑ ॥ ४ ॥- वेङ्कट० सन्दीप्तस्य प्रकृष्टतेजसः अग्ने ! स्वीमि तथ कान्तिम् । स त्वं वर्पिता कामानां भवान् असि यज्ञे च समू इध्यसे ॥ ४ ॥ मुद्द्रल० हे आने समिन्द्वरय सभ्यम् इदस्य प्रमहमः प्रकृष्टतेजसः तव सम्बन्धिनम् धियम् दीसिम् यन्दै थई यजमानः स्वौमि । वृषभः कामानां वर्षिता स्वम् धुम्रवान् असि धनवान् भवसि अध्वरेषु यज्ञेषु सम् इभ्यसे सम्यग् श्रीग्यसे ॥ ४ ॥ समि॑द्धो अग्न आहुत दे॒वान् य॑क्षि स्वध्वर | त्वं हि ह॑व्य॒वाति॑ ॥ ५ ॥ समूऽइ॑द्धः १ अ॒ग्ने॒ । आ॒ऽस॒त॒ । दे॒वान् | यक्षि | सुऽअध्वर | त्वम् | हि । ह॒व्य॒ऽत्राट् | अति॑ि ॥ ५ ॥ चेङ्कट० निगदुलिखा ॥ ५ ॥ मुद्गल हे आहुत | यजमानैः क्षा समन्तात् हु ! हे स्ववर! शोभनयज्ञोपेत ! अग्ने ! समिद्धः सम्यक् दीसः त्वम् देवान् इन्द्रादीन् यक्षि यजस्व | हि यस्मात् कारणाम हे असे! त्वम् हव्यवाट् असि हव्यानां दोदा भवसि अतः कारणात् देवान्, राजस्व इति सम्वन्धः ॥ ५५ ॥ आ जु॑होता दुव॒स्पति॒ग्न प्र॑य॒त्य॑ध्व॒रे । वृणध्वं ह॑व्य॒वाह॑नम् ॥ ६॥ आ। जु॒होत । दुव॒स्यते । अ॒ग्निम् । प्रयति । अ॒भ्रे वर्णोध्यम् ॥ ह॒व्य॒वाह॑नम् ॥ ६ ॥ प्रति वर्तमाने यज्ञे मा' शहुत, 'यजध्वं मेति यस्मै कामाय समेन्धिट्वम्' इति वाजसनेयम् ( चास २, ३,४,१९ ), देवान्, अनियवाइनस्तम् वृणीध्वम् न तु कन्यवाहनं नाप्यसुराणाम् अग्निम् सदरक्षसमिति ॥ ६ ॥ मुद्गल है कविजः ! गूपम् अवरे अस्मदीययाग प्रयति प्रवृत्ते सति हव्यवाहनम् अग्निम् आ जुहोत भा समन्तात् जुद्दोष, तथा दुनस्यत परिचरत, वृणीध्वम् राम् च ॥ ६ ॥ इति के प्रथमाध्याये द्वाविंशो वगैः ॥ 1. मास्तिको