पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पचमं मण्डलम् १७०९ २८ मे २ समिद्धः, छ्या दिवि घ औपसं सेनः श्रपति । सूर्य महान् उपगम् प्रकाशयति 'अभिमुखः । राधा सर्वेरणीया उपाअभिमुस भगच्छति पुरषाणां मनुदानां देवविध यैनमस्कारैः सह देवान् बनुवसो हविधा सह सं धामन्ती मनयन्ती प्रवर्तयन्ती यशमित्यर्थः ॥ १ ॥ मुद्गल० 'समियो डाग्निः' इति पट्टं धतुर्दशं सूकम् | अभिगोश्रोपला विश्वयाराना मिळा ऋपिः | आघातृतीये त्रिष्टुम, द्वितीया जगती, धतुम्पनुष्टुप् अन्त्ये गायत्र्यौ | अग्निर्देवता । समिद्धः सम्यक् दोसः अग्निः दिवि अन्तरिक्षे शोचिः पेजः अधेत् श्रयति । तथा उपसमू प्रत्यङ् उपसमभिमुसः सन् उर्विया उरु विस्तीर्णम् वि भाति विशेषेण आजते नमोभिः देवान ईळाना यतो हविषा पुरोटाशादिलक्षणेन युक्तमा हताची घृताच्या सुचा सहिता विश्ववारा सर्वेमपि पापरूपं शत्रु धारयित्री भुवनानिका प्राची प्राङ्मुखी सम्री एति एवंभूतम् सर्मिप्रति गच्छति ॥ १ ॥ स॒मि॒ष्यमा॑नो अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वन्तं॑ सचसे स्व॒स्तये॑ । विश्व॒ स ध॑ते॒ द्रवि॑ण॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत् पु॒रः ॥ २ ॥ स॒म्ऽव॒ध्यमा॑नः । अ॒मृत॑स्य । राज॒ति । ह॒विः । कृ॒ष्यन्त॑म् ॥ रा॒च॒से॒ । स्व॒स्तये॑ । चिश्वं॑म् । सः। ध॒त्ते॒ । दवि॑णम् । यम् । इन्द॑सि । आ॒ति॒थ्यम् ॥ अ॒ग्ने॒ । नि । च॒ । धत्ते ॥ इत् । पु॒रः ॥ पेट दीप्यमानःस्य ईश्वरो भवति इत्रिः कृष्यन्तम् सेवसे अविनाशाप | सः विश्वम् धनं धारयति यम् स्वं व्याप्नोषि तथाऽतिथीनां योग्यम् अन्नादिकं चलने ! अधिनाम् अग्रतो नि ते ॥ २ ॥ मुद्गल हे अग्ने! समिप्यमानः सम्पतिध्यमानत्वम् अमृतस्य उदकस्य राजस ईशिपे तथा हविः कृष्वन्तम्, पुरोदाशादिविकर्तारं यजमानम् श्वस्तये शविनाशाय सबसे सेवसे । किञ्च यजमानः विश्वम् समस्तम् द्रविषम् पश्वादिलक्षणं यम् यजमानम् इन्वसि गरछसि सः धनम् धते धारयति । अपि च हे शाने आतिथ्यम् अतिमिहस्य हव योग्णं हविः पुरः इत् तव पुरस्तादेव नि धत्ते च स्थापयति च ॥ २ ॥ अग्ने॒ शधै मह॒ते सौभ॑गाय॒ तत्र॑ सु॒म्नान्यु॑न॒मानि॑ सन्तु । 1 सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्टा॒ महो॑सि ॥ ३ ॥ अ॒ग्ने॑ । शर्म॑ । म॒ह॒ते । सौभ॑गाय । तत्र॑ । सु॒म्नानि॑ । उ॒ऽव॒मानि॑ स॒न्तु । सम् । जा॒ाप॒त्यन् । सु॒ऽयमे॑म् ॥ आ । कृ॒शुष्व॒ । शत्रुऽय॒ताम् । अ॒भि । ति॑िष्ठ॒ | महाँसि ॥ ३ ॥ घे० आने । अस्माकमभ्युदयाय महते उद्युक्तो भव । तब महानि उत्तमानि अस्मासु भवन्तु । धनप्रदानेन जायपत्योहम् सुद्ध संयुक्तं सम् मा कुरु, मां यजायां च सातौ कुरु | शत्रुत्वमिच्छतां च तेजांसि अभि तिष्ठ ॥ ३ ॥ २. नाखि वि 1-1. नास्ति वि लपे. ५. निशुद्धानि वि. १. विस्तीर्ण: मूको. ४. स्यम् वि स्पं.