पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७०८ वग्ने सभाध्ये [ G४, अ १, ६ २१ यस्य॑ भ्रा परु॒षाः श॒तमु॑द॒प॑य॑न्त्य॒क्षण॑ः । अश्व॑मे॒धस्य॒ दा॒ाः सोमा॑ इ॒व॒ त्र्योशिरः ॥५॥ । यस्य॑ | मा॒ । प॒रु॒षाः | श॒तम् । उ॒त्ऽह॒पेय॑न्ति । उ॒क्षणैः । अ॒व॑ऽमेधस्य । दाना॑ः । सोमःऽइव | त्रिऽआंशिरः ॥ ५ ॥ वेङ्कट० ततस्थ्यरुणौ वदति ॥ यस्य अश्वमेधस्य माम् परुषाः यहोत्सिताः शतसंख्याः उक्षणः अत्यन्तं हर्षयन्ति तस्य अश्वमेधस्य दानाः सोमाः इव भवन्ति याशिरः सक्तवः पयो थाना इति सोममिश्रणानि ग्रीणि ॥ ५ ॥ L मुद्गल० यस्य येन अश्वमेघस्य अश्वमेधेन दानाः दत्ताः परुषाः कामाना पूरकाः शतम् उक्षणः उक्षाणो बलीबदः मा माम् उद्धपर्यन्ति उत्कर्पेण हर्पयन्ति । हे अग्ने ! से रक्षाणः च्याशिरः दुधिसवतुपयोरूपास्तिकत्र आशिरोऽधिश्रयणसाधनभूता येषां ते घ्याशिरः सोमाः इव शव श्रीणनाय भवन्तु ॥ ५ ॥ इन्द्रा॑ग्नी शत॒ान्यव॑मे॒धे सु॒वीर्य॑म् । क्ष॒त्रं घा॑रयतं बृ॒हद् दि॒वि सू॒र्य॑मिवा॒जर॑म् ॥६॥ इन्द्रा॑भी॒ इति॑ । शत॒दा । अश्व॑ऽमेधे । सु॒ऽवीर्य॑म् । क्ष॒त्रम् । धारयत॒म् | बृहत् | दि॒वि | सूर्य॑म्ऽइव | अ॒जर॑म् ॥ ६ ॥ वेङ्कट निगद्याख्याता | क्षत्रम (घि २,१० ) इति धननामेति । अश्वमेधेनान्येभ्यो दोषमानेन घनेन तुष्यति परुणः इत्यपरो मन्नः इति ॥ ६॥ मुगल० हे इन्द्रानी | शतदान्ति शतम् अपरिनितम् अर्थिग्यो भने ददाति इति शतदावा तस्मिन् अश्वमेधे राज्यों सुवीर्यम् शोभनवीर्यसहितम् वृहत् महत् भजरम् जरारहितम् क्षत्रम् धनम् भाग्यतम् निधारयतम् कथमिव । दिवि अन्तरिक्ष सूर्यम् इव ॥ ६ ॥ इति चतुर्थाष्टके प्रथमाध्याये एकविंशो वर्गः ॥ [२८] . समि॑द्धो अ॒ग्निदि॒वि शोचिर॑श्रेत् प्र॒त्यच॒न्जु॒षस॑मु॒वि॒षा वि भा॑ति । एति॒ प्राची॑ वि॒श्वया॑रा॒ नमो॑भिर्दे॒वाँ ईना ह॒विषा॑ घृताच ॥ १ ॥ समूऽय॑द्धः । अ॒ग्निः । दि॒वि । शो॒चिः । अश्रेठ् । प्र॒त्यङ् । उ॒षस॑म् । उ॒र्व॒या । वि | भाति॒ । एति॑ । प्राची॑ । वि॒श्वऽयौरा । नम॑ःऽभिः | दे॒वान् | ईना | ह॒विवा॑ । घृताच ॥ १ ॥ घेङ्कट० विश्वसरा। सूर्ये' विरोधिये अधिः उपसम् अजनयत्तात्रेयुषा विश्वपारोच्यते । अग्निः उपसि ३-३- खन्त प्रति विर्म; 'रमन्त्रमित रू. 1. नास्ति वि. २. मिश्राणि ल रूपं. ४. नस्६ि हपं. ५. नास्ति वि. पं.