पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७. मे ३] मण्डलम् १७०७ येङ्कट० यः मे पूर्वोक्तभ्योऽधिकं शतानि विंशतिम् च गराए अरसैन रये युतौ शोभनधूवंदन- समय ददाति, रास्मै व्यरणाम हे आने वैश्वानर मया सुद्धस्तुत वधान सुखं प्रयच्छ ॥ २ ॥ मुगल० यः व्यरुण शता व शतानि सुबर्णानाम् गोनाम् गशम् विंशतिम् च युक्ता रथेन युक्तो सुधुरा सुदु धुरं पहन्त हरीन मे माम् ददाति, हे चंदवानर अग्ने1 सुण्डत, अस्माभिः सुयु सम्यक् स्तुतःवधानः इविभिमानस्त्वं तस्मै भ्यरुणाय शर्म सुम्य प्रयच्छ ॥ २ ॥ एवा ते॑ अग्ने॑ सुम॒तिं च॑ानो नवि॑ष्ठाय नव॒र्म॑ व॒सद॑स्युः । यो मे॒ गिर॑स्तुविजा॒तस्प॑ पू॒र्वीर्य॒क्तेना॒भि त्र्य॑रु॒पो गृ॒णाति॑ ।। ३ । ए॒व । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । च॒कृ॒नः । नरि॑ष्टाय | न॒य॒मम् | च॒सद॑स्युः । पः । मे॒ । गिर॑ः । तु॑नि॒ऽजातस्य॑ 1 ए॒ | युक्तेन॑ अ॒भि । त्रिऽअरुणः ॥ शृ॒णाति॑ ॥ ३ ॥ बेङ्कट० एवम् अग्ने ! नविष्टाय सुम्पं सोन्याम् समतिम् श्रमदस्यु चान भवति, निवेदयतीत्यर्थ । को सुमतिमित्याइ – यो मे इति । यः मम जागिर 'बहुपुनस्य पूर्वम्युना. श्रुत्वा पुन यचने- नागम् व्यरुण अभि गृणाति इदं ददामीति यदतीत्यर्थ ॥ १ ॥ 1 मुगल० यः व्यरुणः तुविजासस्य बद्धपश्यस्य मे पूर्वी यही गिर स्तुती पुरवा गीतः सन् युत्तेन मनसा अभि गृणाति इद गृहाण 'इदं गृहाण' इति यथा मां प्रीति एव एवं हे अग्ने ! नविष्ठाय अत्यन्तं स्तुत्याम ते तुभ्यम् नवगम् नवतमाम् गुमतिम् स्तुतिम् चवात कामयमानः भसदस्थुः अपि इन गृहाण इदं गृहाणेति मा प्रार्थितवान् ॥ १ ॥ यो म॒ इति॑ प्रत्रोच॒त्यव॑मे॒धाय सू॒रये॑ । ददा॑दु॒चा स॒ने॑ य॒ते दद॑न्मे॒धाम्सृ॑ताय॒ते ॥४॥ य । मे॒ ।इति॑ । प्र॒ऽगोच॑ति । अन॑ऽमेधाय । सु॒रये॑ । दद॑त् । ऋ॒चा । स॒नम् । य॒ते । दद॑त् । मे॒धाम् ऋ॒तय॒ते ॥ ४ ॥ वेङ्कट० सेवमेकामेश्य' । य याचक माम् इति प्रोचति अश्वमेधाय मशाय, महाँ दातव्यम् इति वदतीत्यर्थ तस्मा लयमश्वमेधः ऋचा सनिम् प्रतिगचाते देवबरेन धन याचसे धम धनप्रदाने मेथाम् प्रयच्छति यशमिच्छते, इत्यात्मस्वभावानुनम्' प्रयच्छति तथा अवमेधस्य, य" अश्वमेधस्म्परुणाय महद् धनमददात् ॥ ४ ॥ मुद्गल० मः मिक्षमाणोऽथ सूरये मेरकाय अश्वमेधाय राजपये मे मा देदि इति प्रयोचति मन्त्र- वीति । योऽइयमेघ धनानि भिक्षते इत्यर्थ | नया अग्ने स्वोत्रेण सह गते आरमन समीप गच्छते तस्मा अधिनेऽश्वमेध रानिम् धनम् ददत् ददाति" हे अग्ने ! ऋतायते यश मिच्छते तस्मा अश्वमेधाय मेधाम् यज्ञविधया माम् ददत् देहि ॥ ४ ॥ १. स्युम् मूको २. कम् भूको. ३. बाझा गिरविड, माज्ञा गिर रूप ६.६. नास्ति ग्रहो. • तथा मूको 'यान्मनु' मूको 10. वस्य मूको 99. दवातु मूको. ५ नास्ति लर्प. ल प्रस्ताव. ४. नास्ति मूको ८. सोयमेकाशवम्को, सोऽयमेफोऽर इति था ९.