पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७०६ ऋग्वेदे सभाप्ये [ अ४, अ १ व २०. बेङ्कङ्क० मरुतः अश्विनौ मित्रावरुणौ अन्ये च देवाः सर्वैः मनुचरैः सद् इदम् बहिँः ष्णते! आ सौदन्तु ॥९॥ मुद्गल० मरुतः मरुद्रणाः अविना अश्विनौ मित्रः सूर्यः वरुणः च देवासः विशा समस्तेन स्वीयेन परिजनेन सार्धम् इदम् बर्हिः आ सीदन्तु ॥ ९ ॥ इति चतुर्थाष्टके प्रथमाध्याये विंशो वर्गः । एते सर्वे देवाः सर्वया [ २७ ] अन॑स्वन्ति॒ता॒ सत्प॑तिर्मामहे मे॒ गावा॒ा चेति॑ष्ठो असु॑रो म॒योन॑ः । चैष्णो अंग्रे द॒शः स॒हस्रैर्वैश्वा॑नर॒ त्र्य॑रुणधिकेत ॥ १ ॥ अन॑स्व॒न्ता । सत॒ऽप॑तिः ॥ ग॒म॒॑ । मे॒ | गावा॑ । चेति॑ष्ठः । असु॑रः । म॒धन॑ः । त्रैकृ॒ष्णः । अ॒ग्ने॒ । द॒शऽभि॑ः । स॒हस्रैः । चैश्वनर | त्रिऽअ॑रु॒णः । विक्रेत ॥ १ ॥ चेङ्कट० कात्यायनः – ‘त्रैष्ण्य पौरुकुत्स्यौ द्वौ 'व्यरुणत्रसदस्यू राजामौ' भारतश्वाश्वमेघः' (ऋभ ५८७) इति । नयरुणत्रसदस्यूलग्निप्रसादात् महदू धनं या पतः' 'अनस्वन्ता इति । अनोवदन- योग्यावनद्याहौ सतां पतिःहणः मह्यम् अवदा अलिशयेन देवान् प्रति स्तोत्रवतो ज्ञाता निरसिता शत्रूणाम् धनवान् । किञ्चायभ् हे अग्ने भैरवाना ! ग्रैवृष्णयः व्यरुणः दशभिः गर्यो सहस्रैः माँ मदित्सितैः ममाग्रतः प्रादुरभूत् ॥ १ ॥ मुझल 'अनश्वन्ता' इति पढ़चं त्रयोदर्श सूक्तम् | त्रिवृष्णस्य पुत्ररूपरणः पुरुकुत्सस्वसदस्युः भरतस्य पुत्रः मेघ एते श्रम ऋषयः नात्मात्मने दद्यादिति सर्वांस्वत्रि केचित् । क्षायाः तिम्रस्त्रिष्टुभः, भीष्टा अनुष्टुभः पष्ठी इन्दाग्निदेवत्या, शिष्टा लग्नेय्यः | अग्रिः राजदानमग्नेः पुरतोऽनेन सुनावण्यत् । हे वैश्वाना अग्ने! सत्पतिः सतां पाठविता चेतिष्ठः ज्ञातृतमः असुरः बलवान् मघोनः धनवान् | त्रैष्णः त्रिवृष्णपुः व्यरुणः एदशामा राजर्पिः अनस्पन्ता अनसा दाकटेन संयुक्ती गावा गावी अनड्याहौ गर्वा हिरण्यादीनां दर्श सहस्रैः सदमे महामू समद्दे ददौ । स राजर्पिः चिकेत सर्वेनरनेन दानेन ज्ञायते ॥ 1 ॥ यो मे॑ श॒ता च॑ वि॑श॒तं च॒ गोन॒ां हरी च युक्ता सु॒धुरा ददा॑ति । वैवा॑नर॒ सुष्टु॑तो वाधा॒ानोऽते॒ यच्छ॒ व्य॑रुणाय॒ शर्म॑ ॥ २ ॥ यः । मे॒ । श॒प्ता 1 च॒ । वि॑श॒तिम् । च॒ ॥ गोना॑म् । हरी॒ इति॑ । च॒ । यु॒क्ता । सु॒ऽधुरो | दददा॑ति । वैश्यना | सृऽस्यु॑तः । व॒वृधा॒नः | आग्ने॑ । यच्छै | त्रिऽअ॑रुणाय 1 शर्म॑ ॥ २ ॥ १-१. "दखुरा दिएर्प २२० सुरग्नि वि. ४-४ मन्त्राविधिविरूपं. ५. स. ६. बदा वि. ३. बदति पार्पि; पानि किं. ५. नास्ति भूको.