पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पंचर्म मण्डलम् १७५ सु. १,६] घेङ्कट निमकन्याय्यता ॥ ५ मुगल० हे अग्ने ! सुन्यते अभिपमं कुपते यजमानाय सुवीर्यम् शोधनं यम् आ बढ़ प्रीपय । किच देवैः सह बर्हिषि यज्ञे आ सत्सि आसोद ॥ ५ ॥ इति चतुर्याष्टके प्रथमाध्याये एकोनविंशो घर्गः ॥ 1 स॒मि॒धा॒ानः स॑हस्रजि॒दग्ने॒ धर्म॑णि पुष्यसि | दे॒वानां॑ दू॒त उ॒क्थ्य॑ः ॥ ६ ॥ स॒म्ऽव॒धा॒ानः । रु॒द्वष॒ऽजि॒त् । अ॒ग्ने॑ । धर्म॑ण । पृ॒ष्य॒सि॒ | दे॒वाना॑म् ॥ दू॒तः ॥ उ॒क्थ्य॑ः ॥ ६ ॥ येकूट० सन्दीप्यमानः हे शत्रुसहस्रस्य जेतः !! अग्ने! त्वम् फर्म प्रवर्तयसि देवानां दूसः प्रशस्यः* ॥ ६ ॥ मुद्गल० हे सहस्रजित | सहस्रस्य जेतः आने ! समिधानः इविर्भिः समिध्यमानः उस्थ्यः प्रशस्यः त्वम् देवानाम् दूतः सन् धर्माणि मः कर्माणि यज्ञादिकियाः पुष्यति पोषयसि ॥ ६ ॥ न्पग्नि ज॒ातवे॑दसं॑ होत्र॒वाह॒ यवि॑ष्ठ॒यम् । दधा॑ता दे॒वमृ॒त्विज॑म् ॥ ७॥ नि । अ॒ग्निम् । जातवे॑दसम् । ह॒हो॒त्र॒वाह॑म् । परि॑ष्टयम् । दधा॑त । दे॒वम् ॥ ऋ॒श्लिंज॑म् ॥ ७ ॥ पेङ्कट निदधात घत अग्निम् जातप्रशम् सप्तान होत्राणां चोदारम् युवतमम् देवम् ऋच यष्टारम् ॥ ७ ॥ मुद्रल० है यजमानाः ! जातवेदसम् जावानि भूतानि वेत्तीति जातवेदाः तम् होनवाहम् होत्रस्य यज्ञरूप वोढारम् यविष्ठयम् युवतमम् देवम् श्रोतमानम् ऋत्विज ऋतौयष्टारम् अग्निम् नि दुधात निधत ॥ ७ ॥ प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑च॒स्तमः । स्तॄणी॒ीत ब॒र्हिरा॒सदै ॥ ८ ॥ प्र । य॒ज्ञः । ए॒तु॒ । आ॒नु॒षक् ॥ अ॒द्य । दे॒वव्य॑चःऽतमः । स्तृ॒णी॒त । ब॒हि॑िः ॥ अ॒ऽसदै ॥ ८ ॥ चेट० यज्ञः प्र गच्छतु, अद्य अनुपकम् अतिशयेन देवव्यापी हृदयमनुषतम् वहिः आसदनाथ तृणीत ॥ ८ ॥ मुगल० अय अस्मिनहनि देवन्यचस्तमः देवैः प्रकाशमानैः स्त्रोतृभिन्यप्ततमः यज्ञः यज्ञसाधनं हविः अनुपकू अनुषतं यथा भवति तथा प्र एवं देवान् गच्छतु। हे अश्विज्ञः! 'आसटे अग्ने- रासदनार्थम् ः स्तुणीत ॥ ८ ॥ ए॒दं म॒रुतो॑ अ॒श्विना॑ मि॒त्रः सी॑दन्तु वरु॑णः | दे॒वास॒ः सर्वे॑या वि॒शा ॥ ९ ॥ आ | इ॒दम् । म॒हत॑ः ॥ अ॒श्विना॑ । मि॒त्रः | सी॑द॒न्तु | वरु॑णः 1 दे॒वासः॑ः । सर्वे॑या । वि॒शा ॥ ९॥ १. तेबा गुको. २. पय मूको.