पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७०४ बेङ्कट नियामावा ॥ १ ॥ > वैदे सभाष्ये [ अ ४, अ , वे १९ मुद्गल० 'अग्ने पावक' इति मवर्चे दादर्श सूक्तम् । वसूयव ऋषयः । गायत्री छन्दः । अग्निर्देवता । हे पावक] शोधक! रोचिषा स्वदीया मन्द्रमा वेदानां मादयिया जिया थ हे देव 1 योतमान अग्ने ! देवान् आ वक्षि यशार्थम् आबद', यक्षि च तानू गज ॥ १ ॥ तं त्वा॑ घृ॒तसवीमहे चित्र॑मानो स्व॒र्द्धश॑म् | दे॒वाँ आ वी॒तये॑ वह ॥ २ ॥ तम। वा॒ा। घृ॒त॒स्तो॒ इति॑ घृ॒तऽस्नो । ईमहे | चित्रेभानु॑नो॒ इति॒ चित्रेऽमानो। स्व॒ऽदृशैम्। दे॒वान् । आ । वी॒तये॑ । बहु ॥ २ ॥ बेङ्कट राम् त्वामहे उदकस्य भापयितः ! याचामहे चित्रदीप्ते ! सबैस्य द्वारम् । स्वमिह देवान इविभेक्षणाय आ वह ॥ २ ॥ मुद्गल० हे इतर ध्रुवस्य प्रेरक ! हे चिभमानो। चित्रा नानाविधा भयो रश्मयो यस्य चित्रमानुः वस्य सम्बोधनम् । स्पईशम् सर्चंद्रटारम् तम् तादशम् त्वा त्याम याचामहे | अतः वीतये इवियों भक्षणाय देवान् आ वह ॥ २ ॥ वी॒तये॑त्रं त्या कवे द्यु॒मन्तं॒ समि॑धीमहि । अग्ने॑ धृ॒हन्त॑मध्व॒रे ॥ ३ ॥ ब॒तिऽहो॑त्रम् । त्वा॒ । क॒षे॒ । सु॒ऽमन्त॑म् | सम् । इ॒धम॑हि॒ । अग्ने॑ । बृ॒हन्त॑म् | अ॒ध्व॒रे ॥ ३ ॥ पेट प्रियम्ला क्वे दीसितंदीपयामः क्षेत्रे ! मद्दान्यम् अवरे ॥ ३ ॥ मुद्गल० है कवे] कान्तवर्शिन् ! अग्ने ! गोतिहोत्रम् कान्तयम् सुमन्तम् दोसिमन्तम् बृहन्तम् महान्तम् अव यस ईधीमहि समिद्भिः पयामः ॥ ३ ॥ ॥ ४ ॥ अग्ने॒ विश्वे॑भि॒रा ग॑हि दे॒वेभि॑ह॒व्पदा॑तये । होतरं त्वा घृणीमहे ॥ ४ ॥ अग्ने॑ । विश्वे॑भिः । आ । गृ॒हि॒ । दे॒वेभि॑ः ह॒व्यदा॑तये | होता॑रम् ३ पेङ्कट अमे| यजमानायास्मै 'सवः देवैः' सहागच्छ स्वाम् होतारम् वृणीमहे ॥ १४ ॥ मुल० हे आने! दिभिः सर्वैः देवेभिः देवैः सह स्वग हव्यदातये हविषां दाने यजमानाय गदि पर्श प्रति भागच्छ, यतः होतारम् देवानाम् शाहातारम् वा स्वाम, वृणीमहे प्रार्थयाम ॥ ४ ॥ यज॑मानाय सुन्व॒त आग्ने॑ सुवीयें वह दे॒वैरा सैल्सि ब॒र्हिषि॑ ॥ ५ ॥ यज॑मानाय । सू॒न्य॒ते । आ । अ॒ | सु॒वीर्य॑न् । इ॒हु | दे॒वैः । आ । स॒ति॒ । ब॒र्हिषि॑ ॥ ५ ॥ १. २. मावि वि... ४.४. सोशः दिएपं.