पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रु २५, मैं ८ ] पत्रमण्डलम् मुद्गल० पारिष्ट योदृतसम्मत् स्तोत्रम् अग्नये मियते । अतः हे विभावसो | प्रभावन अग्ने! बृद्दत् यह धनं च अर्थ धस्मभ्यं प्रयच्छ । यतः त्यत् त्वशः सकाशात् महिषी महती रयिः धनम् उत् ईरते उद्गच्छति माजाः अन्नानि च वत् उद्गच्छन्ति इव पूरणः ॥ ७ ॥ तव॑ यु॒मन्तो॑ अ॒र्चयो॒ ग्रावे॑वोच्यते बृहत् । उ॒तो वै तन्तुर्य॑था स्वा॒नो अर्त त्मनो॑ दि॒वः ॥ ८ ॥ तये॑ । च॒ऽमन्त॑ः । अ॒र्चय॑ः । ग्रावो॑ऽव। ज॒च्य॒ते । बृहत् । उ॒तो इति॑ । ते॒ । त॒न्य॒तुः । यथा ॥ स्मा॒नः | अर्त | त्मनः॑ । दि॒वः ॥ ८ ॥ वेङ्कट० तप दीप्तिमन्तो रङ्गमयः, तथा भैल इन उत्यते महत्वम् अपित रपये दीक्षा शब्दः सर्वे देश व्यामोति स्वयमेव यथा मेघानां दः ॥ ८ ॥ मुहल० दे ! तव अवयः सुमन्तः दीतिमन्त्रो भवन्ति बृहत् महान् स्वम् मादेव अभियक- प्रावेव उच्यते स्तुपसे उतो अपि च मना आत्मना दिव. धोतमानस्य ते तक स्वानः शब्दः तन्यतुः यथा यमजितमिव अर्त उद्ध्व ते ॥ ८॥ ए॒वाँ अ॒ग्नि व॑सूयः सहसानं च॑वन्दम | सो विश्वा॒ अति॒द्वः पन्वेव॑ सु॒ऋः ॥ ९ ॥ ए॒व । अ॒ग्निम् । वा॒तु॒ऽयवः॑ । स॒इसानम् । यवन्दिम् | सः । न॒ः । विखः । अति॑ । द्वच॑ः | पपे॑त् । नि॒वाऽइ॑व । सु॒ऽकर्तुः ॥ ९ ॥ बेङ्कट एवम् अग्निम् वसूयवः नाना वयं बलापरणशीक स्तुसंवतः सः चास्मान् विश्वाः द्वेष्ट्री: सेना क्षति नयतु मादेव सिन्धुं सुकर्मा ॥ ९ ॥ मुद्गल० धसूयवः वसुकामाः वयम् सहसानम् नाशक अनिम् चहन्दिम स्तुमः सुक्तः शोभनकर्मा सः अभिः अस्मान् विश्वाः सर्वांनू द्विषः च अति पर्यंत अतिपश्यतु । कथमिव | नावा साधनेन सिम्भुम् इव ॥ ९ ॥ इषि चतुर्थाष्टके प्रथमाध्याय अष्टादशो वर्ग: [२६] अग्ने॑ पावक रोचियो म॒न्द्रय देव जि॒ह्वया॑ आ दे॒वान् व॑ति॒ यक्षि॑ च ॥१॥ अ॒ग्ने॑ । गा॒न॒क॒ । रोचिषा॑ । म॒न्द्रया॑ दे॒व । जि॒ह्वया॑ | आदे॒वान् ॥ वृक्षै | यक्ष । च॒ ॥१॥ १. गदलम् . २ नास्तिमिद्दय भूको ६. विश्वान् मूको ७. शयतु वि एपं. ८. नारित मूको ४ लाम् मूको. ५. माझ वि ना रूपं. ९ बम फो