पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७०२ ऋग्वेदे सभाष्यै अ॒ग्निस्तुविश्र॑वस्तमं तुविम॑ह्माणमुत्त॒मम् । अतृते॑ व॒यत्प॑ति॑ पु॒त्रं द॑दाति दा॒शुषे॑ ॥ ५ ॥ अ॒ग्निः । तु॒विश्र॑वः॑ऽतमम् । सु॒षिऽब्र॑ह्माणम् 1 उ॒व्ऽत॒मम् । अ॒तून॑म् । श्र॒व॒यत॒ऽप॑तिम् । पु॒नम् । द॒द॒दा॑ति॒ । दु॒शुषे॑ ॥ ५ ॥ वेङ्कट० अयम् अग्निः अतिशयेन प्रवृद्धकीर्ति प्रवृद्धस्तोत्रम् उत्तमम् शत्रुभिः भर्हिसितम् शापितॄणां यशस्विनां पतिम् पुत्रम् प्रयच्छवि यजमानाय ॥ ५ ॥ मुहल० अग्निः सुविधवस्तमम् अतिशयेन बद्धनम् हविग्रह्माणम् बहुस्तोत्रम् उत्तमम् उत्कृष्टम अतूर्तम् शत्रुभिरद्दिसितम्, श्रावपत्पतिम् घावयति विश्रुतान् करोति पतीन् पितॄनिति श्राजयस्पतिः तं तथाविधम्' पुनम् दाशुषे हवपि दत्तवते यजमानाय ददाति वदातु ॥ ९ ॥ इति चतुर्थाष्टके प्रथमाध्याये सप्तदशो वर्गः ॥ अ॒ग्निदे॑ति॒ सत्प॑ति॑ स॒ासाह॒ यो युधा नृभिः । अ॒ग्निरत्ये॑ रघुष्य जेता॑र॒मप॑राजितम् ॥ ६ ॥ अ॒ग्निः । द॒द॒दा॑ति॒ । सत्ऽप॑तिम् । स॒साह॑ । यः ! यु॒धा । नृऽभिः 1 अ॒ग्निः । अत्य॑म् । र॒ष॒ऽस्यद॑म् | जेता॑ता॒रम् । अपराऽजितम् ॥ ६ ॥ [ अ४, ११, १७ वेङ्कट० अग्निः ददाति सतां पति पुत्रम् यः शत्रून् युद्धेन नृभिः सहरो तथा अग्निः अवं क्षिप्रगामिनम्, बेतारम् अपराजितम् च प्रयच्छति ॥ ६ ॥ 1 मुद्गल० यः पुत्रः युधा युद्धेन नृभिः परिजनैः ससाद शत्रूनभिभयति सत्पतिम् सतां पालमिवारं प्रथाविधं पुत्रम् अग्निः ददाति अस्मभ्यं ददातु। किश्च अग्निः रघुभ्यदम् रघुः लघुः दो जो यस्य तम् नेतारम् शत्रून् अपराचितम् अत्रुभिः अत्यन् अर्थ ददातु ॥ ६ ॥ यद् वाहि॑ष्ठं तद॒ग्नये॑ बृ॒हद॑र्च विभावसो | महिषी त्वद् र॒यिस्त्वद् वाजा उदीरते ॥ ७ ॥ यत् । वाहि॑िष्ठम् । तत् ॥ अ॒नये॑ । बृहत् | अर्थ | वि॒भायो इति॑ विभाऽयो । महिषीऽइव । त्वत् । र॒यिः । स्वत् | वाजा॑ः । उद् | ईरते ॥ ७ ॥ येङ्कट० यत् तत् योवृहमं स्तोतॄणाम् अग्नये निद्दिव तेजः अथ प्रध्यक्ष. - हे विभावसो ! मदत्त जो हविया पूजपेपथा राजस्वगृहद् अकुता निगच्छति तद्वत् डोषणां स्वतः रविः सद्गच्छवि तथानियस उद्गन्ति ॥ ७ ॥ 1. यथा को, २. पुरा वि. पं.