पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यू १५, मै ३ ] परामण्डलम् सः । हि । स॒त्यः 1 यम् । पूँ। चि॒त् । दे॒वासः॑ः । चि॒त् | यम् । ईधिरे । होता॑रग् | म॒न्द्रऽजि॑हु॒म् । इत् । सु॒द॒ीतिऽभैः । वि॒भाऽय॑सुम् ॥ २ २॥ 45641 वेट० सः हि सत्यकर्ता, यम् पूर्वे व ऋषयः समीधिरे यम् देवाः' अपि होतारम् मोदनवाघम् एवं शोभनदानदविभिः विभावसुम् इति ॥ २ ॥ सौधती वरिष्ठ श्रेयाच सुम॒त्या | अग्ने॑ रा॒यो दि॑िदीहि नः सुवृ॒क्तिभि॑र्वरेण्य ॥ ३ ॥ सः । नः॒ः । धी॒ौती । वरि॑ष्ठैया । श्रेष्ठ॑या । च॒ । सु॒म॒त्या | अग्ने॑ । रा॒यः । वि॒द॒ीहि॒ । नः॒ः। सु॒वृतिऽभि॑ः । ब॒रे॒ण्य॒ ॥ ३ ॥ मुद्गल० पूर्वे चित पूर्व महयैयः होतारम् देवानामाहातारम् मन्द्रजिहम् हवियां प्रदानेन देवानां माइमियो जिला यस्य स धम् गुदीतिभिः शोभनदीसिभिर्युक्तम् विभावसुम् प्रभाधनम् यम् अनिम्] ईधिरे समेन्घत देपासः चिठ् अपि यम् अतिम् ईधिरे समन्धत सः हि अग्निः सत्यः भवति । इत् पुरणः ॥ २॥ १७० पेट० सः त्वम् अस्मभ्यं धरणीयतमैन कर्मणा स्वदीयया श्रेष्ठया सुमत्या व अग्ने ! धनानि प्रश्वलय पुनः नः इति पुरणम् स्तोरस्मदीयैः वरणीय! ॥३॥ अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निम॑र्तेष्वावि॒शन् । अ॒ग्निनो॑ ह॒व्य॒वाह॑नो॒ऽग्न धी॒भिः स॑पर्यंत ॥ ४ ॥ मुद्गल० सुत्रुतिभिः स्तुतिभिः हृदयमान वरेण्य ! घरणीय! हे माने | सः त्वम् घरिष्ठया वरतमेन श्रेष्टया अतिशयेन प्रशस्पेन नः घीती धोत्पाऽस्मदीयैन परिचरणात्मकेन कर्मणा सुमत्या च रात्रेण व प्रीतः सन् रायः धनानि मः अस्मभ्यम् दिदीहि देहि ॥ ३ ॥ अ॒ग्निः । दे॒वेषु॑ । रा॒जति॒ । अ॒ग्निः | मेषु । आऽवि॒शन् । अ॒ग्निः । नः॒ । ह॒न्य॒ऽवाह॑नः । अ॒ग्निम् 1 घीभिः | सपर्यंत ॥ ४ ॥ चेङ्कट० उभयेषु देवमनुष्येषु आविशम् अग्निः विराति सोऽयम् अग्निः अस्माकं हवियां चोटा तमिमम् अग्निम् पूजयत कर्मभिः ॥ ४ ॥ । मुन्नल० गः अग्निः देवेषु राजति, पः अग्निः मर्तेषु आविशद् राजवि, यः अग्निः नः अस्माकम् हव्यवाहनः भवति अस्मदीयेषु यज्ञेषु देवयार्थ इन्यानो थोढा भवति । हे यजमानाः ! तम् अग्निम् श्रीभिः स्तुतिभिः सपर्यत परिचरत ॥ ४ ॥ १. बाविरूपं. २. नाति विरूपं.