पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७०३ ग्वेदे सभाध्ये स नो॑ चोधि श्रुधी हव॑मु॒रु॒प्या णो॑ अघाय॒तः स॑मस्मात् । तं त्वा॑ो शोचिष्ठ दीदियः सु॒म्नाय॑ सू॒नम॑ह॒ सखा॑भ्यः ॥ ३ ॥ ४ ॥ सः । सु॒ः । ब॒ोधि॒ । श्रुधि । हवं॑म् | उरु॒ष्य | नः | अ॒घऽय॒तः । स॒मस्मात् । तम् । वा॒ा 1 शोचि॒ष्ठ॒ । दी॑दि॒ऽयः॒ः । सु॒मप॑ | नु॒नम् | ई॑म॒हे । सखा॑ऽभ्यः ॥ ३ ॥ ४ ॥ धेङ्कट० सः त्वम् अस्मान् बुध्यस्त्र शृणु चाह्वानम् रक्ष चास्मान् अथमिच्छतः सर्वेस्मादपि तम् या है शोचिष्दीत! पुत्रादिभ्यः सुखार्थ याचामहे सम्मति ॥ ३ ॥ ४ ॥ ४११६. मुद्रल० हे अग्ने! सः त्वम् नः शस्मान् बोधि बुध्यत्व, हवम् अस्मदीयमाहानम् शुषि हटणु, अपायतः अघमिच्छच समस्मात् सर्वस्माजनात् नः अस्मान् उहश्य रक्ष हे शोचिष्ठ अतिशोचिष्मत् दीदिवः] स्वतेजो मिर्दीप्त गाने ! तम् त्वाम् गुम्नाय सुखाय तदर्थम् सखिभ्यः समानख्यातिभ्यः पुत्रेभ्यः तदर्थं च नूनम् ईमहे याचामहे ॥ ३ ॥ ४ ॥ इति चतुर्थाष्टके प्रथमाध्याय घोडशो वर्गः ॥ [ २५ ] अच्छ वो अ॒ग्निमव॑से॒ दे॒वं गा॑सि॒ स नो॒ वसु॑ः । रात्रता पर्पत द्वि॒िपः ॥ १ ॥ अच्छ॑ । य॒ः । अ॒ग्निम् । अव॑से । दे॒षम् | गृ॒सि॒ | सः । नः॒ः | वसु॑ः । रास॑त् । पु॒त्रः । ऋ॒पू॒णाम् ॥ ऋ॒तवा॑ ॥ प॒र्य॑ति॒ । द्वि॒पः ॥ १ ॥ घेङ्कट० वसूयवः | युष्माकं रक्षणाय त्वम् अग्निम् देवम् अभिसः अस्माकम् यालयिता स भयोणाम् पुत्रः अस्मभ्यमभिम प्रयच्छति सत्यकर्मा शघूँश्चास्माकं तरति ॥ ३ ॥ मुद्रल० 'अच्छाबो अग्निम् इति नवर्चमेकादर्शकम् आग्रेया वसूदुनामान कपया | धनुष्टु उन्दः । क्षभिर्देवता | हे वसूचष- 1. यूपम् देवम् ऑग्नम् अयते रक्षणाय अच्छ गासि अभि प्रगायत यसः अनिवार्य यजमानानां गृहे वासयिया सः अमिः नः अस्मभ्यम् रासत् कामान् ददातु । पूणाम् ऋषीणाम् पुन, ऋविभिमन्थनेन जनितत्वात् पुत्र इत्युपचयेते, ऋतावा ऋतावान् सत्पत्रान् सोऽप्ति- द्विय. अस्माकं शत्रूनू पर्पति पारयतु ॥ १ ॥ स हि स॒त्यो यं पूर्वी चिद् दे॒वास॑श्च॒द् यमी॑धि॒रे । होता॑रं म॒न्द्रज॑ह॒मित् रा॒तिभि॑वि॒भाव॑सुम् ॥ २ ॥ . 1. शोपिस रिः शोनिस्टम टर्प; निष्म वि . १. दिमि: वि पं.