पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू२३,६४] पश्चम मण्डलम् स हि मा॑ वि॒श्वच॑र्षणिर॒भिमा॑ति॒ सहो॑ व॒धे । अग्ने॑ ए॒षु ये॒ष्वा रे॒वन्न॑ः शुक्र दीदिहि धुमत् पोबक दीदिहि ॥ ४ ॥ स । हि । स्म॒ । नि॒श्वत॑र्पणि । अभिडमोति । सह॑ । दुधे । अग्ने॑ । ए॒षु॒ 1 क्षये॑षु । आ । रे॒नत् । न ] शुक्र | दोदिह | चुडमत् । पान ] दीदि॒हि ॥४॥ सर्वस्पा शत्रूणाम् अभिमननशील घळ धारयति । प्रत्यक्ष शिव अस्माकम् एषु गृहेषु घनतम् दीप्य दोहित ऐति ॥ ४ ॥ मुद्रल० हे अग्ने । स सोफे प्रसिद्ध विश्वचर्षणि ऋषि अभिमाति शत्रूणा हिंसक सह शोचिष्मन् | त्वम् न स्मदीयेषु एषु क्षयेषु चष्म्, दुधे धारयतु । हि स्म पूरणी हे शुक गृहेषु रेवत्, धनयुक्त यथा भवति तथा आ दौदिद्दि आदोप्यस्त्र | हे पावळ प्रापाना शोधक अग्न त्वम् धुमत् दीक्षियुक्तम् दीप्यस्व ॥ ४ ॥ इति चतुर्थाष्टके प्रथमाध्याये पञ्चदशो वर्ग ॥ [ २४ ] अग्ने॒ त्वं नो॒ो अन्त॑म उ॒त ऋ॒ता वि॒िषो भ॑वा वरू॒थ्र्भ्यः । चसु॑र॒ग्निर्व॑सु॑थवा॒ अच्छा॒ नक्ष द्यु॒मत्त॑म॑ र॒यिं ः ॥ १ ॥ २ ॥ अग्ने॑ । त्वम् । नू । अन्त॑म । उ॒त । त्राता | शिव है मनु | चरू॒थ्य॑ । वसु॑ । अ॒ग्नि । वसु॑ऽश्रा । अच्छ॑ । न॒क्षि॒ ॥ इ॒मऽत॑मम् । र॒यिम् ॥ दा ॥ १ ॥ २ ॥ १६९९ बेट० गोपायना बन्धु, सुबन्धु श्रुसबन्धु विप्रवन्धुरिति क्रमेण चतसृणामृपय | अपनेयम् यस्माकम् कान्तिकतमोऽपि ध रक्षिता अव स्वाणकारी गृहदित सुवासयिता अनि यरवड स त्वम् अस्मान् अभिय्या देहि ॥ ३ ॥ २ ॥ मुद्गल० 'अझ लन' इति चतुच दशम ध्रुववधु बिधुबै हृत्युषत्वात् धाग्निर्देवता । सूकम् । धौपायना लोपायना वा बघुसुवधु पदम्', ( अ २,५२४) 'विंशतिका द्विपदा विराज' ( ग्राम १ १२, ८ ) हे भन्म । मास्थ्य धरणीय सम्मानीय त्वम् न भरमाकम् अन्तम कन्सियतम भष, उत अपि च याता रक्षक शिव सुखकर भव 1 बसु वासक करिन सर्वेपामग्रणी बचथवा व्यासाग्रस्टवम् अच्छ क्षाभिमुख्येत नहि अस्मान् ग्याप्नुदि, धुमत्तमम् अतिशयेन दीक्षितम् रमि पश्चा धनम् दा समय देखि ॥ १ ॥ २ ॥ सम्म मुफो १ "बन दिएप ५ नास्तिि