पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६९८ ऋग्वेदै सभाप्ये अग्ने॑ । सह॑न्तम् । आ । भ॒ । यु॒म्नस्य॑ । प्र॒ऽसहा॑ । र॒यिम् । विश्वा॑ः। यः। चर्षणीः ॥ अ॒भि । अ॒सा | वाजेषु | स॒सह॑त् ॥ १ ॥ वेङ्कट० चुघ्नः। यो] प्रशन्नभिभवन्तम् रयिम् आ भर थुन्नस्य मम शत्रून् प्रसहा । यः रथिः सत्रान् मनुष्यान् तिरसनेन समामेषु अभि भवति ॥ १ ॥ मुगल 'अझे सहन्तम्' इति धतुर्भुचं नवमं सुतम् । घुम्न ऋषिः । अन्त्या पङ्क्तिः, शिक्षा अनुष्टुभः | अग्निर्देवता | हे अमे। प्रसहन्तम् प्रकृटेन यलेन सहन्तं शत्रून् अभिभवन्तम् राम् पुग्रम् शुनस्य युम्नाय मह्यम् अपये आ भर भाइर | यः पुत्रः प्रासहा पात्रूणाम् अभिभविता आसा आस्येन तोत्रेण युक्तः सन् नाकेषु अभि भनेषु भाभिमुख्येन गतान् विवाः सर्वान् नर्षणीः मनुष्यान् शत्रूनू ससहत् अभिभवति ॥ १ ॥ तम॑ग्ने घृ॒ताप र॒ स॑हस्व॒ आ भ॑र । त्वं हि स॒त्यो अद्भुतो द॒ाता वाज॑स्य॒ गोम॑तः ॥ २ ॥ तम् । अ॒ग्ने॒ । घृ॒त॒न॒ऽसह॑म् । र॒यिम् । त्वम् । ह्रि । स॒यः । अद्भुतः । वाता [ं अ ४, अ १, व बृ५% स॒हस्य॒ । आ । भऱ । वार्जस्य | गोऽर्मतः ॥ २ ॥ पेट० निगद्व्याख्याता ॥ २ ॥ मुगल० हे अग्ने 1 सहस्वः 1 बलवन् ! पृतनासहम् सेना अभिभवितारम् रयिम् पुगं स्यम् आ भर आहर वम् हि सत्यः सत्यभूतः अद्भुतः महान् गोमतः गोभिन्स्य वाजस्य अन्नस्य दाता ॥ २ ॥ वित्र्त्रे॒ हि त्वा॑ स॒जोष॑स॒ो जना॑सो वृक्तर्हिषः । होता॑र॒ सम॑सु प्रि॒यं व्यन्ति॒ वार्या॑ पुरु ॥ ३ ॥ विश्वे॑ । हि । ध्वा॒ । स॒ऽजोष॑सः । जनसः । वृक्तऽव॑र्हिषः । होता॑रम् । रुम॑ऽसु । प्रि॒यम् । व्यक्ति वा । पुरु ॥ ३ ॥ 1 घेङ्कट० सर्वे हि सङ्गताः जना यशार्थ स्वीर्णबर्हिषः त्वाम् भारमगृहे पुरूणि धनानि कामयन्ते याचन्ते ॥ ३ ॥ . भान्ति मूको, मुहल० है अमे! सशसः सह प्रियमाणः वृत्तयः बर्दिषः विश्वे सर्वे बनासः फरिचयः सद्मसु यज्ञगृहेषु होतारम् देवानाम् श्राद्धातारम् प्रियम् सर्वे भौतिकरम् त्वा त्वाम् पुरु पुरुणि यहूनि वार्या वरणीयानि धमानि व्यन्ति याचन्ते हि ॥ ३ ॥